SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ पढमो भवो समराइच्चकहा ॥५५॥ णो जच्चन्धमडहखुजो सबलोयपरिभूओ कंचि कालं नपुंसगतं परिवालिऊण पयत्त नयरडाहे किसाणुणा छारीकयसरीरो पञ्चत्तमुवगच्छिऊण तीसे चेव गम्भदासीए कुच्छिसि इत्थियत्ताए उबवजिहि त्ति । समुप्पनो य पीढसप्पी भविस्सइ ति । तओ एत्थेव नयरे रायमग्गेण गच्छन्तो वियरिएण मत्तहस्थिणा वावाइयो समाणो इमस्स चेव ऊसदिन्नस्स कालजणियाभिहाणाए भारियाए कुच्छिसि इत्थिगत्ताए उपयजिहि त्ति । जाया समाणी कमेण संपत्तजोव्वणा । दिना य ऊसदिन्नेण ऊसरक्खियाभिहाणस्स अञ्चन्तदारिदाभिभूयस्स । इत्थिया कयपाणिग्गहणा आवनसत्ता होऊण पसूइसमए चेव महावेदणाहिभूया कालं काऊण सजणणीए चेव पुत्तत्ताए उववजिहि ति । समुप्पनो य सो बालभावे चेव गन्धारनिन्नगातीरम्मि खेल्लमाणो ऊसदिनसत्तणा चिलायनामेण | 'रिउपुत्तो' ति गिहिऊण सिरोहरानिबद्धगरुयसिलायलो दहम्मि परिक्खिप्पिहिइ । एयपजवसाणमेयं नियाणं । भविओ य एओ प्रथमबालभाववर्ती भुजंगदष्टः मृत्वा पुष्यदत्तस्व एव गर्भदास्याः (प्रसूतिकर्मकारिण्याः, गृहदास्या वा) इत्तिकाभिधानाराः कुक्षौ नपुंसकतया उपपत्स्यत इति । ततः विनिर्गतः सन् जात्यन्धलघुकुजः सर्वलोकपरिभूतः कंचित् कालं नपुंसकत्वं परिपाल्य प्रवृत्ते नगरदाहे कृशानुना भस्मीकृतशरीरः पञ्चत्वमुपगम्य तस्या एवं गर्भदास्याः कुक्षौ स्त्रीतया उपपत्स्यत इति । समुत्पन्नश्च पीठसी भविष्यति इति । ततोऽत्रैव नगरे राजमार्गे गच्छन्ती विदोन मत्तहस्तिना व्यापादिता सती अस्यैव पुष्यत्तस्य कालाअनिकाभिधानाया भार्यायाः | कुक्षौ स्त्रीतया उपपत्स्यते इति । जाता सती क्रमेण संप्राप्तयौवना । दत्ता च पुष्यदत्तेन पुष्यरक्षिताभिधानस्य अत्यन्तदारिद्रयाभिभूतस्य । स्त्री कृतपाणिग्रहणा आपन्नसत्त्वा भूत्वा प्रसूतिसमये एव महावेदनाऽभिभूता कालं कृत्वा स्वजनन्या एव पुत्रतया उपपत्स्यत इति । उपपन्नश्च स बालभावे एव गान्धारनिम्नगातीरे खेलन् पुष्यदत्तशत्रुणा चिलात (किरात) नाम्ना 'रिपुपुत्रः' इति गृहीत्वा शिरोधरानिबद्धगुरुकशिलातलः द्रहे परिक्षेपयिष्यते । एतत्पर्यवसानमेतद् निदानम् । भव्यश्च एष सिद्धिगामी च, केवलम्-असंप्राप्तबीजः-अस SAMRENDER क Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy