SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ - समराइच्च पढमो भवो ॥५४॥ ॥५४॥ -RRESCREEN त्ति चिन्तिऊण पुच्छियं मए । तओ भयवया भणियं-सुण, जंपज्जवसाणमेय नियाणं इओ सुणयभवाओ एस अहाउयं पालिऊण उव्वट्टो समाणो इमस्स चेव ऊसदिन्नस्स गेहपसूयाए घोडघडिगाभिहाणाए रासहीए गम्भम्मि रासहत्ताए उववजिहि त्ति । तओ य निग्गओ समाणो ऊसदिनस्स अमणोरमो, किलेससंपावियसरीरवित्ती, गरुयभारुव्वहणपरिक्खेड्यसरीरो, जीवियसमयं चिहिऊणमओ समाणो ऊसदिनसंगयस्स चेव माइदिन्नसन्नियस्स चण्डालस्स अणहिगाभिहाणाए भारियाए कुच्छिसि नपुंसगत्ताए उववजिहि ति। तो य निक्खन्तो समाणो कुरूवदोहग्गकलङ्कसिओ, अपरिन्नायविसयसङ्गो, कंचि कालं नपुंसगत्ताए जीविऊण सीहविणिवाइयसरीरो देहं पमोनूण तीसे चेव चण्डालमहिलियाए कुच्छिसि इथिगत्ताए उववजिहि त्ति । तओ विणिग्गय मेत्तो चेव पदमबालभाववत्ती भुयङ्गडको मरिऊण ऊसदिन्नस्स चेव गभदासीए दत्तियाभिहाणाए कुच्छिसि नपुंसगत्ताए उववजिहि त्ति । तओ विणिग्गओ समाबहुदुःखफलम् , धिगग्तु संसारवासम् । ततः पृच्छामि भगवन्तम् ‘किंपर्यवसानमेतद् निदानम् ? किं वा एष भव्यः, अभव्यो बा ? सिद्धिगामी असिद्धिगामी संप्राप्तबीजो या न वा ?' इति चिन्तयित्वा पृष्टं मया। ततो भगवता भणितम्-शणु. यत्पर्यवसानमेत निदानम् । इतः शुनकभवाद् एप यथायुकं पालयित्वा उद्धृतः सन् अस्थैव पुष्यदत्तस्स गेहप्रसूताया घोटघटिकाभिधानाया रासभ्या गर्भ रासभतया ( उपपत्स्यते) उत्पत्स्यते इति । ततश्च निर्गतः सन् पुष्यदत्तस्य अमनोरम; क्लेशसंप्रापितशरीरवृत्तिः, गुरुकभारोदहनपरिखेदितशरीरः, जीवितसमय स्थित्वा मृतः सन् पुष्यदत्तसंगतस्यैव मातृदत्तसंज्ञितस्य चाण्डालस्य अनधिकाभिधानाया भार्यायाः कुक्षौ नपुंसकतया उत्पत्स्यते इति । ततश्च निष्क्रान्तः सन् कुरूपदौर्भाग्यकलङ्कदूषितः, अपरिज्ञातविषयसंगः, कंचित् कालं नपुंसकतया जीवित्वा सिंहविनिपातितशरीरो देहं प्रमुच्य तस्या एव चाण्डालमहिलायाः कुक्षौ स्त्रीतया उत्पत्स्यते इति । ततो विनिर्गतमात्र एवं १ गिह व CURRECORRRRRRRORA Jain Educatie ational For Private & Personal use only P ainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy