________________
C
समराइच्च
कहा
॥५३॥
ACAREER
जाइमयमाणजणियस्स । मए भणियं-भयवं ! कोवि याणेण माणो को त्ति ? । भयवया भणिय - सुण, एत्य चेवाणन्तरजम्मे पबत्ते ।
पढमो भवो मयणमहसवे, निग्गयासु विचित्तवेसासु, नयरचच्चरीसु, तरुणजणवन्द्रपरिगएण बहुजणपसंसणिज्ज वसन्तकीलमणुहवन्ते ण दिठ्ठा समासन्नचारिणी वत्थसोहगचचरि त्ति । दणि य अन्नाणदोसेणं जाइ-फुलाइगब्बिएणं 'कहं नीयचच्चरी अम्हाण चच्चरीए समासनं परि- |
॥५३॥ व्ययइ' त्ति कयत्थिया वत्थसोहगा । पहाणो ति करिय दढयरं कयत्थिऊण संजमियसव्वगत्तो नेयाविओ चारयं उसदिनो। एत्थन्तरम्मि गरुयमाणपरिणामवतिया बद्धं परभवाउयं । निवत्ते य मयणमहसवे नगरलोएण मोयाविओ उसदिनो । एसो य तक्कममपरिणामवसो मरिऊण एत्थ उपवनो त्ति । तओ मए चिन्तियं-अहो ! अप्पसुहं नियाणं बहुदुक्खफलं, धिरत्थु संसारवासस्स । ता पुच्छामि भयवन्तं 'किं पज्जवसाणमेयं नियाणं ? किं वा एस भविओ, अभविओवा? सिद्धिगामी असिद्धिगामी संपत्तवीओवा नव?' इति, जन्मान्तरभवाभ्यस्ता भावना अनाभोगतोऽपि कंचित् कालम् -अनुवर्तते इति । ततो मया भणितम्-भगवन् ! अथ कस्य कर्मणः एष विपाकः ? भगवता भणितम्-जातिमदमानजनितस्य (कर्मणः)। मया भणितम्-भगवन् ! कोऽपि च अनेन मानः कृतः ? इति । | भगवता भणितम्-शणु, अत्र चैव अनन्तरजन्मनि प्रवृत्ते मदनमहोत्सवे, निर्गतासु विचित्रवेश्यासु, नगरचत्वरीषु तरुणजनवृन्दपरिगतेन बहुजनप्रशंसनीयां बसन्तक्रीडाभ-अनुभवता दृष्टा समासन्नचारिणी वस्त्रशोधकचत्वरी इति । दृष्ट्वा च अज्ञानदोषेण जाति-कुलादिगवितेन 'कथं नीचचत्वरी अस्माकं चत्वाँ समासन्न परिब्रजति' इति कदर्थिता वस्रशोधकाः। प्रधान इति कृत्वा दृढतरं कदर्थयित्वा संयमित (बद्ध) सर्वगात्रः नायितश्चारकं पुष्वदत्तः । अत्रान्तरे गुरुकमानपरिणामवर्तिना बद्धं परभवायुष्कम् । निवृत्ते मदनमहोत्सवै नगरलोकेन मोचितः पुष्यदत्तः । एष च सत्कर्मपरिणामवशतः मृत्वा अत्र उपपन्न इति । ततो मया चिन्तितम्-अहो । अल्पसुख निदान
१ सुह । २ कुलबलाइ (प्रत नं १)
Jain Education
Wational
For Private & Personal use only
Mainelibrary.org