________________
समराइच्च
पढमो भवो
कहा
॥५२॥
॥५२॥
RECE
सासणं इमेहिं, आगया य तं गेण्हिउँ । दिट्ठो य सो मए पिसुयासयगहियतणुरुहो, कीडानियरसंपाइयखयङ्किओ, अइखीणसरीरो, ससन्तचलिरजीहाकरालो, धवलविहाविज्जमाणदसणावली, मन्दमन्दं परिसकमाणो नाइदूरओ चेव सुणओ त्ति । जाओ य मे तं तहाविहं दट्टण महन्तो संवेगो। चिन्तियं च मए-अहो ! दारुणो संसारवासो । एवंविहावसाणःणि एत्थ जीवाणं पेम्मविलसियाई। एत्थन्तरम्मि य पत्ता मम समीवं सह तेण ते पुरिसा । निवेइओ णेहि 'देव ! एस सो सुणो' ति। तओ सो मं दट्टण पयलंतदीहलफूलो, बाहजलभरियलोयणो, उग्गीवमवयालियाणणो किंपि तहाविहं अणाचिवखणीय अवस्वन्तरं पाविऊणमारसिउमाढत्तो। तओ मए पुच्छिओ केवली । भय ! किमेयं ति? । तेण भणियं-दुरन्तपुव्वभासओ पणओ त्ति । मए भणियं-भयवं ! किमेस मं पच्चहियाणइ ? । भयवया भणियं-न बिसेसओ, किंतु सामनओ त्ति । ईइसो चेव एस संसारसहावो त्ति, जम्मणन्तरभकभत्था भावणा अणाभोगओ वि कंचि कालं अणुवत्तइ त्ति । तओ मए भणिय-भयवं !अह कस्स कम्मस्स एस विवागो ? । भयवया भणियंपुरुषाः शीघ्र च संपादितं मम शासनम्-एभिः; आगताश्च तं गृहीत्वा । दृष्टश्च स मया पिशुका-क्षुद्रजंतु-शतगृहीततनुरुहः, कीटनिकरसंपादितक्षताङ्कितः अतिक्षीणशरीरः, श्वसच्चलमानजिह्वाकरालः, धवलविभाव्यमानदशनावलिः, मन्मन्दं परिशक्नुवन् नातिदूरत एव शुनक इति । जातश्च मम तं तथाविधं दृष्ट्वा महान् संवेगः । चिन्तितं च मया-अहो ! दारुणः संसारवासः । एवंविधावसानानि अत्र जीवानां प्रेमविलसितानि । अत्रान्तरे च प्राप्ता मम सकी सह तेन पुरुषाः । निवेदितः तैः 'देव ! एष स शुनकः, इति । ततः स मां दृष्ट्वा प्रचलद्ीर्घलागूलः, बापजलभृतलोचनः, उग्रीवमवचालिताननः किमपि तथाविधम्-अनाख्यानीयम्-अवस्थान्तरं प्राप्य आरसितुमारब्धः । ततो मया पृष्टः केवली । भगवन् ! किमेतत् ? इति । तेन भणितम्-दुरन्तपूर्वभवाऽभ्यासतः प्रणय इति । मया भणितम्-भगवन् ! किमेष मां प्रत्यभिजानाति ? । भगवता भणितम्-न विशेषतः किन्तु सामान्यत इति । ईदृश एव एप संसारस्वभाव
SOCIROINEDARSHEDAR
Jain Educativ
ational
For Private & Personal use only
linelibrary.org