________________
समराइच्च
पढमो भ
कहा
॥५१॥
॥५१॥
SHRSHRERESERASHRE
उववन्नो ? किंवा संपयमवत्थन्तरमणुहवइ ? किं वा मम मुणियपरमत्थमग्गस्स वि तन्धिओयाणलजणियसंतावो चित्तम्मि नोवसमं जाइ ति ? । केवलिणा भणियं-सुण, अत्यि इहेव गन्धारपुरे नयरे उसइन्नो नाम इत्थसोहगो । तस्स महुपिङ्गा नाम गेहसुणिया । तीसे गम्भम्मि मुणओ उववन्नो त्ति । सो य अइकद्विणरज्जुसंदामिओ, बुभुक्खापरिमिलाणदेहो, सोहणियाकुण्डनियडवत्ती, रासह
४ खुरप्पहारभीओ इहेव संपयं दारुणमवत्यन्तरमणुहवइ । जम्मन्तरम्मि य पुग्वरद्धभरहकुसुमपुरनिवासिणो ते कुसुमसारसन्नियस्स सेटिपुत्तस्स सिरिकन्ताभिहाणा अच्चन्तबल्लहा पत्ती आसि त्ति । तयब्भासओ य ते तव्विोयाणलजणियसंतावो चित्तम्मि णोवसमं जाइ। तओमए एयं सोऊणं संजायनिव्वेएणं तन्नेहमोहियमणेण य तस्स पडिमोक्खणनिमित्तं पेसिया ऊसदिनवत्थसोहगगिहं निययपुरिसा, भणिया य 'तं लहं मोयाविय, विइण्णपाण-भोयणं गिहिय इहेवागच्छह' त्ति । तओ गया ते पुरिसा, सिग्धं च संपाडियं मज्झ पुनर्मम मित्रं विभावसुः उत्पन्नो भवेत्' एतत् पृच्छामि इति चिन्तयित्वा पृष्टो मरा भगवान् केवली । भगवन् । अस्ति इतः कश्चित् | कालः पञ्चत्वमुपगतस्य मम मित्रस्य । ततः कुत्र स उपपन्नः ? किं वा सांप्रतमवस्थान्तरमनुभवति ? किं वा मम ज्ञातपरमार्थमार्गस्य अपि तद्वियोगानलजनित संतापः चित्ते नोपशमं याति ? इति । केवलिना भणितम्-शृणु, अस्ति इहैव गान्धारपुरे नगरे पुष्यदत्तो नाम || वस्त्रशोधकः । तस्य मधुपिङ्गा नाम गेहशुनी । तस्या गर्ने शुनकः उपपन्न इति । स च अतिकठिनरज्जुसंवामितः, बुभुक्षापरिम्लानदेहः, शोधनिकाकुण्डनिकटवर्ती, रासभक्षुरप्रहारभीतः इहैव सांप्रतं दारुणमवस्थान्तरमनुभवति । जन्मान्तरे च पुष्कराधभरतकुसुमपुरनिवासिनस्तव कुसुमसारसंज्ञितस्य श्रेष्ठिपुत्रस्य श्रीकान्ताभिधाना अत्यन्तवल्लभा पत्नी आसीदिति । तदभ्यासतश्च तव तद्वियोगानलजनितसंतापः चित्ते नोपशमं याति । ततो मया एतत् श्रुत्वा संजातनिदेन तस्नेहमोहितमनसा च तस्य प्रतिमोक्षणनिमित्तं प्रेषिताः पुष्यदत्तवस्त्रशोधकगृहं निजकपुरुषाः भणिताश्च तं लघु मोचयित्वा, वितीर्णपान-भोजनं गृहीत्वा इहैव आगच्छत इति । ततो गतास्ते
E
RECORS -NCRE
Jain Education
anal
For Private & Personal Use Only
M
elibrary.org