SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ समराइच्च कहा ॥५०॥ Jain Educatio रागादओ, पराजयं कम्म सेन, तिष्णो भवसमुद्दो, पाविया सासयसिवसुहसिद्धि त्ति । तभ मए चिन्तिर्य - आविन्भूयं नृण मेए सिं केवलं मुक्का जाइजरामरणदुक्खवासस्स । एत्थन्तरम्मि दिद्वा मए केवल पहावओ च्चिय रयणमयसीहासणोवविद्वा, विणियट्टभवपवञ्चा, पसन्तचित्तवावारा, केवल सिरीसमद्धासियसरीरा, मुत्तिमन्ता विव गुणगणा भयवन्तो साहुणो त्तिं । तओ मए चिन्तियं-न एत्थ संदेहो, संपुष्णमेव एएसिं केवलनाणं ति । तओ आणन्दवाहजलभरियलोयणेणं, रोमञ्च पुल३ यङ्गेणं, विम्हयवसुप्फुल्ललोयणेणं, धरणिनिमियजाणुकरयलेणं, तहाविह, अच्चन्तसोहणं, अणाचिक्खणीयं अवत्थन्तरमणुहवन्ते वन्दिया मए, वन्दिऊण य उबविट्ठो तेसिं पुरओ । पत्थु केवलणा कहा । पयत्ता पुच्छिउ हियइच्छियं देव-नरगणा । तओ मए चिन्तियं किं पुणो अहमे ए भयवन्ते पुच्छामि ? | tra आडिओ हिययसल्लभूओ चित्तम्मि मे विहावसू । तओ मए चिन्तियं - 'अह कहिं पुण मे मित्तो विहावसू उप्पन्नो होउ' एय पुच्छामि ति चिन्तिऊण पुच्छिओ मए भगवं केवली । भयवं ! अस्थि इओ कोइ कालो पञ्चत्तमुगयस्स मे मित्तस्स । ता कहिं सो सुलब्धं मनुष्यत्वम्, क्षपिता रागादयः पराजितं कर्मसैन्यम् तीर्णः भवसमुद्रः प्राप्ता शाश्वतशिवसुखसिद्धिरिति । ततो मया चिन्तितम् - आविर्भूतं नूनमेतेषां केवलम् मुक्ता जाति-जरा-मरणदुःखवासस्य ( वासात् ) || अत्रान्तरे दृष्टा मया केवलप्रभावतः एव रत्नमयसिंहासनोपविष्टाः, विनिवृत्तभवप्रपञ्चाः प्रशान्तचित्तव्यापाराः केवलश्री समृद्धातिशयशरीराः, मूर्तिमन्त इव गुणगणा भगवन्तः साधव इति । ततो मया चिन्तितम् न अत्र संदेहः, संपूर्णमेव एतेषां केवलज्ञानमिति । तत आनन्द बाष्पजलभृतलोचनेन, रोमाञ्चपुलकिताङ्गेन, विस्मयवशोत्फुल्ललोचनेन, धरणिनिमितजानुकरतलेन, तथाविधम् अत्यन्तशोभनम् अनाख्यानीयम् अवस्थान्तरमनुभवता वन्दिता मया, त्याच उपविष्टस्तेषां पुरतः । प्रस्तुता केवलिना कथा । प्रवृत्ताः प्रष्टुं हृदयेष्टं देव-नरगणाः । ततो मया चिन्तितम्किं पुनरहम् - एतान् भगवतः पृच्छामि ? । यावद् आपतितो हृदयशल्यभूतश्चित्ते मम विभावसुः । ततो मया चिन्तितम् -'अथ कुत्र 1 tional For Private & Personal Use Only % %%%%% पढमो भव ॥५०॥ inelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy