________________
PAR
पदमो भो
समराइच्च
कहा
॥४९॥
॥४९॥
ISSASRAS
भयवन्तो सज्झायवावडा, वन्दिया पहढवयणपङ्कएण, अहिणन्दिओभयवन्तेहिं धम्मलाहेण । पूच्छिया मए अहाविहारं । अणुसासिओ। भयवन्तेहिं । तओ ते महामुणी कंचि वेलं पज्जुवासिय पविट्ठो नयरं । ते य भयवन्तो सव्वकालमेव वासावासे मासोश्वासेणं जयन्ति त्ति उवलद्धं मए सम्मत्तं । पवमाणसङ्घस्स य पइदिणं सेवमाणस्स मे अइकन्ता चत्तारि मासा । चरिमरयणीए जाया महं चिन्ता। कल्लं खु ते महातबस्सी गच्छिस्सन्ति । तओ अहं अद्धजामावसेसाए रयणीए निग्गओ भयवन्तदंसणनिमित्तं नयराओ । गओ य थेवं भूमिभागः जाव पयलिया वसुमई, गज्जियं गन्धारगिरिणा, पवाइओ सुरहिमारुओ, उज्जोवियं नहङ्गणं, वित्थरिओ जयजयारखो। तओ अहं अब्भहियजायह रिसो तुरिय तुरियं पत्थिओ जाव पेच्छामि गन्धारगिरिगुहासमीवे, अब हरियं तणाइयं, समीकयं धरणिवढे पवुटुं गन्धोदयं, उवइण्णा पुष्फोवयारा, निवडिया देवसंघाया, थुणन्ति भयवन्ते साहुणो । अहो ! भे मुलद्धं माणुसत्तणं, खविया नाऽतिदूरे महामहत्यां गिरिगुहायाम् । शिष्टाश्च मम 'अतिप्रियाः' इति कृत्वा निजकपुरुषैः । गतोऽहं शीघ्रमेव तान् वन्दितुम् । दृष्टाश्च तत्र भगवन्तः स्वाध्यारव्यापूताः, वन्दिताः प्रहृष्टवदनपङ्कजेन । अभिनधितो भगवद्भिः धर्मलाभेन । पृष्टा मया यथाविहारम् । अनुशासितो भगवद्भिः। ततस्तान् मुनीन् । कांचिद् वेलां पर्युपास्य प्रविष्टो नगरम् । ते च भगवन्तः सर्वकालमेव वर्षाऽऽवासे मासोपवासेन यतन्ते इति उपलब्धं मया सम्यक्त्वम् । प्रवर्धमानश्रद्धस्य च प्रतिदिनं सेवमानस्य मम अतिक्रान्ताश्चत्वारो मासाः । चरमरजन्यां जाता मम चिन्ता । कल्यं खलु ते महातपस्विनः गमिष्यन्ति । ततोऽहं अर्धयामावशेषायां रजन्यां निर्गतो भगवदर्शननिमित्तं नगराद् । गतश्च स्तोकं भूमिभागम् ; यावत् प्रचलिता वसुमतिः, गजितं गान्धारगिरिणा, प्रवायितः सुरभिमारुतः, उद्योतितं नमोऽङ्गनम् , विस्तरितो जयजयारवः । ततोऽहम्-अभ्यधिकजातहर्षः त्वरितं त्वरितं प्रस्थितो यावत् प्रेक्षे गान्धारगिरिगुहासमीवे, अपहृत तृणादिकम् , समीकृतं धरणिपृष्ठम् , प्रवृष्टं गन्धोदकम् , उपकीर्णाः पुष्पोपचाराः, निपतिता देवसंघाताः, स्तुवन्ति भगवतः साधून् । अहो ! भवद्भिः
ACCRACREATEGORRRRORG
सम० ५
Ja Sucation
tional
For Private & Personal Use Only
inelibrary.org