________________
पढमो भवो
कहा
॥४८॥
४८॥
t, अकयमुहतव-चरणाणं च दारुणो तिरियनारएम विवागो त्ति । अवि य
भय-रोग-सोग-पियविप्पओगबहुदुक्खजलणपज्जलिए । नडपेच्छणयसमाणे संसारे को धिई कुणइ ? ॥
सइ सासयम्मि ठाणे तस्सोवाए य परममुणिमणिए । एगन्तसाहगे सुपुरिसाण जत्तो तहिं जुत्तो॥ 8॥
एवं च, महाराय ! संसारो चेव मे निव्वेयकारणं । तहबि पुण निमित्तमेत्तमेयं संजाय ति । सुण-अत्थि इहेव विजए गन्धारो नाम जणवओ, तत्थ गन्धारपुरं नाम नयरं । तन्निवासी अहं तत्थेव चिट्ठामि । मित्तो य मे बीयहिययभूओ सोमवसुपुरोहियपुत्तो विहावसू नाम । सो य कहंचि आयङ्कपीडियदेहो विणिज्जियसुरासुरेण मच्चुणा मम समक्खमेव पश्चत्तमुवणीओ । तओ अहं तविओ- | याणलजलियमाणसो चिट्ठामिः जाव आगया अहासंजमविहारेणं विहरमाणा वासावासनिमित्तं चत्तारि साहुणो, ठिया य नयराओ नाइदरे महामहन्ताए गिरिगुहाए । सिट्ठा य मे 'अइपिय' ति करिय निययपुरिसेहिं । गो अहं सिग्धमेव ते वन्दिउं। दिदा य तत्थ अकृतशुभतप-श्वरणानां च दारुणः तिर्यग-नारकेषु विपाक इति । अपि च
भय-रोग-शोक-प्रियविप्रयोगबहुदुःखज्वलनप्रज्वलिते । नटप्रेक्षणकसमाने संसारे को धृति करोति ? ॥
सदा शाश्वते स्थाने तस्योपाये च परममुनिभणिते । एकान्तसाधके सुपुरुषाणां यत्नस्तत्र युक्तः ।। एवं च, महाराज ! संसार एव मम निर्वेदकारणम् । तथाऽपि पुननिमित्तमात्रमेतत् संजातमिति । शणु-अस्ति इहैव विजये गान्धारो नाम जनपदः, तत्र गान्धारपुरं नाम नगरम् । तन्निवासी अहं तत्रैव तिष्ठामि । मित्रं च मम द्वितीयहृदयभूः सोमवसुपुरोहितपुत्रो विभावसुर्नाम । स च कथंचिद् आतङ्कपीडितदेहः विनिर्जितसुरासुरेण मृत्युना मम समक्षमेव पञ्चत्वमुपनीतः । ततोऽहं तद्वियो| गानलज्वलितमानसस्तिष्ठामि; यावद् आगता यथासंयमविहारेण विहरन्तो वर्षाऽऽवासनिमित्तं चत्वारः साधवः, स्थिताश्च नगराद्
Jain Education
For Private & Personal Use Only
Kinelibrary.org