SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ पढमो भवो मराइच्चकहा ॥४७॥ ॥४७॥ नारय-तिरिय-जरा-ऽमरभवेसु हिण्डन्तयाण जीवाणं । जम्म-जरा-मरणभए मोत्तूण किमस्थि किंचि मुहं ? ॥ किं अत्थि नारगो वा तिरिओ मणुओ सुरो व संसारे । सो कोइ जस्स जम्मण-मरणाई न होन्ति पावाई ? ॥ तेहि गहियाण य कहं होइ रई हरिणतणयाणं व । कूडयपडियाण ददं वाहेहि विलुप्पमाणाणं ।। सम्वेसिं सत्ताणं खणिय पि हु दुक्खमेत्तपडियारं । जा न करेइ नणु सुहं लच्छी को तीए पडिबन्धो ? ॥ केण ममेत्थुप्पत्ती कहिं इओ तह पुणो वि गन्तव्वं । जो एत्तियं पि चिन्तेइ एत्थ सो को न निविण्णो ? ॥ अन्नं च-एत्थ महाराय ! महासमुहमज्झगयं रयणमिव चिन्तामणिसंनिभं दुल्लभं माणुसत्तणं, तहा खरपवणचालियकुसग्गजलविन्दचञ्चलं जीवियं, कुवियभुयङ्गभीसणफणाजालसन्निहा य कामभोगा, सरयजलहर-कामिणीकडक्ख-गयकण्ण-विज्जुचञ्चला य प्रतिपन्नोऽसि इति । विजयसेनेन भणितम्-महाराज ! संसारेऽपि निर्वेदकारणं पृच्छसि । ननु सुलभमत्र निर्वेदकारणम् । शृणु नारक-तिर्यग्-नरा-ऽमरभवेषु हिण्डमानानां जीवानाम् । जन्म-जरा-मरणभयानि मुक्त्वा किमस्ति किंचित् सुखम् ? । क्रिमस्ति नारको वा तियेडू मनुजः सुशे वा संसारे । स कोऽपि यस्य जनन-मरणानि न भवन्ति पापानि ।। तैगृहीतानां च कथं भवति रतिहरिणतनयानामिव । कूटकपतितानां दृढं व्याधैविलुप्यमानानाम् ।। सर्वेषां सत्त्वानां क्षणिकमपि खलु दुःखमात्रप्रतीकारम् । या न करोति ननु सुखं लक्ष्माः कस्तस्यां प्रतिबन्धः १ ॥ केन ममाऽत्रोत्पत्तिः कुत्र इतस्तथा पुनरपि गन्तव्यम् । य एतावद् अपि चिन्तयति अत्र स को न निविण्णः ? ॥ अन्यच्च-अत्र महाराज ! महासमुद्रमध्यगतं रत्नमिव चिन्तामणिसंनिभं दुर्लभ मनुष्यत्वम् , तथा खरपवनचालितकुशाग्रजलबिन्दुचञ्चलं जीवितम् , कुपितभुजङ्गभीषणफणाजालसन्निभाश्च कामभोगाः, शारदजलधर-कामिनीकटाक्ष- गजकर्ण-विद्युच्चञ्चला च ऋद्धिः, RECASALALASAALAALCREAM Jain Education manational For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy