________________
पढमो भवो
मराइच्चकहा
॥४७॥
॥४७॥
नारय-तिरिय-जरा-ऽमरभवेसु हिण्डन्तयाण जीवाणं । जम्म-जरा-मरणभए मोत्तूण किमस्थि किंचि मुहं ? ॥ किं अत्थि नारगो वा तिरिओ मणुओ सुरो व संसारे । सो कोइ जस्स जम्मण-मरणाई न होन्ति पावाई ? ॥ तेहि गहियाण य कहं होइ रई हरिणतणयाणं व । कूडयपडियाण ददं वाहेहि विलुप्पमाणाणं ।। सम्वेसिं सत्ताणं खणिय पि हु दुक्खमेत्तपडियारं । जा न करेइ नणु सुहं लच्छी को तीए पडिबन्धो ? ॥
केण ममेत्थुप्पत्ती कहिं इओ तह पुणो वि गन्तव्वं । जो एत्तियं पि चिन्तेइ एत्थ सो को न निविण्णो ? ॥ अन्नं च-एत्थ महाराय ! महासमुहमज्झगयं रयणमिव चिन्तामणिसंनिभं दुल्लभं माणुसत्तणं, तहा खरपवणचालियकुसग्गजलविन्दचञ्चलं जीवियं, कुवियभुयङ्गभीसणफणाजालसन्निहा य कामभोगा, सरयजलहर-कामिणीकडक्ख-गयकण्ण-विज्जुचञ्चला य प्रतिपन्नोऽसि इति । विजयसेनेन भणितम्-महाराज ! संसारेऽपि निर्वेदकारणं पृच्छसि । ननु सुलभमत्र निर्वेदकारणम् । शृणु
नारक-तिर्यग्-नरा-ऽमरभवेषु हिण्डमानानां जीवानाम् । जन्म-जरा-मरणभयानि मुक्त्वा किमस्ति किंचित् सुखम् ? । क्रिमस्ति नारको वा तियेडू मनुजः सुशे वा संसारे । स कोऽपि यस्य जनन-मरणानि न भवन्ति पापानि ।। तैगृहीतानां च कथं भवति रतिहरिणतनयानामिव । कूटकपतितानां दृढं व्याधैविलुप्यमानानाम् ।। सर्वेषां सत्त्वानां क्षणिकमपि खलु दुःखमात्रप्रतीकारम् । या न करोति ननु सुखं लक्ष्माः कस्तस्यां प्रतिबन्धः १ ॥
केन ममाऽत्रोत्पत्तिः कुत्र इतस्तथा पुनरपि गन्तव्यम् । य एतावद् अपि चिन्तयति अत्र स को न निविण्णः ? ॥ अन्यच्च-अत्र महाराज ! महासमुद्रमध्यगतं रत्नमिव चिन्तामणिसंनिभं दुर्लभ मनुष्यत्वम् , तथा खरपवनचालितकुशाग्रजलबिन्दुचञ्चलं जीवितम् , कुपितभुजङ्गभीषणफणाजालसन्निभाश्च कामभोगाः, शारदजलधर-कामिनीकटाक्ष- गजकर्ण-विद्युच्चञ्चला च ऋद्धिः,
RECASALALASAALAALCREAM
Jain Education manational
For Private & Personal Use Only
www.jainelibrary.org