________________
मराइच्चकहा
॥४६॥
Jain Educatio
अहं पिणं भयवन्तं मोत्तूणमन्तरायं सुए वन्दिस्सामिति । अइकन्ताए रयणीए कयसयलगोसकियो राया गओ तमुज्जाणं । दिट्ठो अयसमणपरियरिओ, संपुण्णसारयससि व्व तारेयणपरिवुडो विजय सेणायरिओ । तओ हरिसुभिन्नपुलएण, आणन्दवाहजलभरियलोयणेणं, धरणिनिहित्तजाणुकरय लेणं सविणयं पणमिओ अणेण । दिन्नो य से गुरुणा विसारीरमाणसाणेगदुक्खविउडणी, सासयसिवसोक्खतरुवीयभूओ धम्मलाभो त्ति । तओ अट्ठारससीलङ्गसहस्सभारवहे, सिद्धिबहू निव्भराणुराय समागमचिन्ता दुब्बले सेससाहु
वन्दिऊण उवविट्ठो गुरुसमीवे। विम्हिओ य तस्स रूव-चरिएहिं । भणियं च णेण भयवं ! किं ते सयलसं पुण्ण मणोरहस्सावि इसे निव्वेयकारणं ? जेण इओ तओ ससम्भमनिवडन्तनरिन्दमउलिमणिप्पभा विसरविच्छुरियपायवीढं रायलच्छि उज्झिय इमं इस इलोयनिवासं वयविसेसं पडिवन्नो सित्ति । विजयसेणेण भणियं महाराय ! संसारम्मि वि निव्वेयकारणं पुच्छसि ? | न सुलहमेत्थ निव्वेयकारणं । सुण
भगवन्तयं श्वो वन्दिष्ये इति । अतिक्रान्तायां रजन्यां कृतसकलगोसकृत्यः राजा गतः तद् उद्यानम् । दृष्ट अनेकश्रमणपरिकरितः संपूर्णशारदशशी इव तारजन (गण) परिवृतः विजयसेनाचार्यः ततो हर्षोद्भिन्नपुलकेन, आनन्द बाष्पजलभृत लोचनेन धरणिनिक्षिप्तजानुकरतलेन सविनयं प्रणतोऽनेन । दत्तश्च तस्मै गुरुणाऽपि शारीर- मानसाऽनेकदुःखविकुटनः शाश्वतशिवसौख्यतरुवीजभूतः धर्मलाभ इति । ततः अष्टादशशीलाङ्गसहस्रभारवहान्, सिद्धिवधूनिर्भरा ऽनुरागसमागम चिन्ता दुर्बलान् शेषसाधून् वन्दित्वा उपविष्टः गुरुसमीपे । विस्मितश्च तस्य रूप-चरितैः भणितं च तेन भगवन् ! किं तव सकलसंपूर्णमनोरथस्याऽपि ईदृशं निर्वेदकारणम् ? येन इतस्ततः ससंभ्रमनिपतन्नरेन्द्रमौलिमणिप्रभाविस र विच्छुरित पादपीठां राजलक्ष्मीं त्यक्त्वा इम् - ईदृशम् - इहलोकनिष्पिपासं व्रतविशेषं १ तारा० क ख । २ संपाडिय० क ख
ational
For Private & Personal Use Only
पढमो भव
॥४६॥
ainelibrary.org