SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ पढमो भवो राइच्च-3 कहा ॥४५॥ 1४५॥ ARRICS अहासंजमं सो भयवं चरणकरणनिरओ परिवसई । इओ य राइणा गुणसेणेणं अत्थाइयागएणं पुच्छियं । केण भे अज्ज इह अच्छेश्यभूयं किंचि वत्थु दिर्से ति ? तो उवलद्धवि- | जयसेणायरिएण पणमिऊण रायाणं भणियं कल्लाणएणं-महाराय ! दिटुं मए अच्छेरयं । राइणा भणियं-कहेहि, किं तयं ति ? । कल्लाणएण भणियं-इह असोगदत्तसेद्विपडिबद्धे अपोयवणुज्जाणे सयलदट्टव्वदंसणमहसवो,लायण्णजोण्हापवाहपम्हलियचउदिसाभोओ सयलकलासंगओ विय मयलच्छणो, पढमजोव्वणत्थो वि वियाररहिओ, विणिज्जियकुसुमबाणो वि तवसिरिनिरओ, परिचत्तसव्वसङ्गो वि सयलजणोक्यारी, मुत्तिमन्तो विव भयवं धम्मो, दिट्ठो मए गन्धारजणवयाहिवस्स समरसेणस्स नत्तुओ, लच्छिसेणस्स पुत्तो पडिवनसमणलिङ्गो विजयसेणो नाम आयरिओ त्ति । तओ राइणा भणियं-अहो ! तुमं कयपुण्णो, पावियं तए फलं लोयणाणं । तथा हिमगिरिशिखराणि इव उत्तुङ्गघवलानि जिनायतनानि । तत्र च बहुप्रासुके भूमिभागे यथासंयम स भगवान् चरणकरणनिरतः परिवसति । ___ इतश्च राज्ञा गुणसेनेन आस्थानिकागतेन पृष्टम् । केन भवता अद्य इह आश्चर्यभूतं किंचिद् वस्तु दृष्टम्-इति ? । तत उपलब्धविजयसेनाचार्येण प्रणम्य राजानं भणितं कल्याणकेन-महाराज ! दृष्टं मया आश्चर्यकम् । राज्ञा भणितम्-कथय, किंतत् - इति । कल्याणकेन भणितम्-इह अशोकदत्तवेष्ठिप्रतिबद्ध अशोकवनोद्याने सकलद्रष्टव्यदर्शनमहोत्सवः, लावण्यज्योत्स्नाप्रवाहपश्मलितचतुर्दिशा भोगः, सकलकलासंगत इव मृगलाञ्छनः प्रथमयौवनस्थोऽपि विकाररहितः विनिर्जितकुसुमबाणोऽपि तपःश्रीनिरतः, परित्यक्तसर्वसंगोऽपि सकलजनोपकारी, मूर्तिमान इव भगवान् धर्मः, दृष्टो मया गान्धारजनपदाधिपस्य समरसेनस्य नप्तृकः, लक्ष्मीसेनस्य पुत्रः प्रतिपन्नश्रमणलिङ्गो विजयसेनो नाम आचार्य इति । ततो राज्ञा भणितम्-अहो ! त्वं कृतपुण्यः, प्राप्तं त्वया फलं लोचनानाम् । अहमपि ACCOURTER Jain Education alona For Private & Personal Use Only nelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy