________________
समराइच्च-I
पढमो भवो
कहा
॥४४॥
॥४४॥
२RRRRRRRRE
संजमं विहरन्तो सीसगणसंपरिबुडो, संपुण्णदुवालसङ्गी, ओहि-मणनाणाइसयजुत्तो, सव्वङ्गसुन्दराहिरामो, पहमजोव्वणसिरीसमद्धा- सियसरीरो, मण्डणमिव वसुमईए, आणन्दो व्य सयलजणलोयणाणं, पञ्चाएसो व्य धम्मनिरयाणं, निलओव्य परमधन्नयाए, ठाणमिव आदेयभावस्स, कुलहरं पिय खन्ती ए, आगरो इव गुणरयणाणं, विवागसव्वस्सभिव कुसलकम्मस्स, महामहन्तनिववंससंभूओ विजयसेणो नाम आयरिओ ति । सो य असोयदत्त से द्विपडिबद्धे, जिणाययणमण्डिए अणुघ्नविय ओग्गहं ठिओ असोयवणुज्जाणे । जत्थ नीइबलिया विव नरवई दुल्लह विवरा सहबारा, परकलत्तदंसगभीया विव सप्पुरिसा अहोमुहटिया वावीतडपायवा, विणिवडियसप्पुरिसचिन्ताओ विव अडालविडालाओ अइत्तयलयाओ दरिद्द-कामिहिययाई पिव समन्तओ आउलाई लयाहराई, विसयपसत्ता विव पासण्डिणो न सोहन्ति लिम्बपायया, नववरगा, विव कुमुम्भर तनिवसणा विरायन्ति रत्तासोया, किं बहुणा ? जत्थ मणोरहा विव जीवलोयस्स बत्तन्ता उजाणवाया। तहा हिमगिरिसिहराई पिव उत्तुङ्गधवलाई जिणाययणाई। तत्थ य बहुफासुए भूमिभाए णसंपरिवृतः, संपूर्णद्वादशाङ्गी, अवधि-मनोज्ञानातिशययुक्तः सर्वाङ्गसुन्दराभिरामः, प्रथमयौवनश्रीसमध्यासितशरीरः, मण्डनभिव वसुमत्याः आनन्द इव सकलजनलोचनानाम् , प्रत्यादेश इव धर्मनिरतानाम् , निलय इव परमधन्यतायाः, स्थानमिव आदेयभावस्य, कुलगृहमिव क्षान्त्याः, आकर इब गुणरत्नानाम् , विपाकसर्वस्वमिव कुशलकर्मणः, महामहानृपवंशसंभूतो विजयसेनो नाम आचार्य इति । स च अशोकर तष्ठिप्रतिबद्धे जिनादरानमण्डिते अनुज्ञाप्य अवग्रहं स्थितः अशोकवनोद्याने । यत्र नीतिवलिता इव नरपतयो दुर्लभविवराः सहकाराः, परकलनःशनभीता इव सत्पुरुषाः अधोमुखस्थिता वापीतटपादपाः, विनिपतितसत्पुरुषचिन्ता इव अतालविताला अतिमुक्तकलताः, दरिद्र-कामिहृदयानि इव समन्तत आकुलानि लतागृहाणि, विषयप्रसका इव पाखण्डिनो न शोभन्ते निम्बपादपाः, नववरका इव कुसुम्भरक्तनिवसना विराजन्ते रक्ताऽशोकाः, कि बहुना ? यत्र मनोरथा इव जीवलोकस्य बहुवृत्तान्ता उद्यानपादपाः ।
Jain Educational ational
For Private & Personal Use Only
S
ainelibrary.org