SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ पढमो भवं समराइच्चकहा ॥४३॥ ॥४३॥ ARRRRRRRRRRECTOR गच्छि ऊण थेवभूमिमायं निवेइओ से अग्गिसम्माभिप्पाओ त्ति । तओ राइणा चिन्तियं-किमिह पुणागमणेणं? जइ परं कुलबई आ. यासे पाडिज्जइ । ता न जुत्तं ममेहं नयरे वि चिटिउं, मा से महाणुभावस्स तस्स असोयव्वं पि अवरं सुणिस्सं ति एवं चिन्तयन्तो पत्तो वसन्तउरं। पुच्छिया णेणं संवच्छरिया 'कया अम्हाण खिइपइट्टियगमणदियहो परिसुज्झइ' ति?। तेहिं च निच्चं तकम्मवावडत्तणेणोवलद्धसोहणदिणेहि विनत्तं-'महाराय ! कल्लं चेव परिसुज्झइ'त्ति । तओ राइमा समाणत्तो परियणो 'पयट्टह लहुं कल्लं'ति । तओ विइ यदियहे महया चडयरेण निग्गओ राया : अणवरयपयाणएहिं च पत्तोमासमेत्तेण कालेण खिइपइद्रियं । ती ऊसियविचित्त के उनिवहं, विविहकयहट्ट सोहं, सोहियसपुप्फोवयाररायमगं, धवलियपासायमालोवसोहिय, महाविभूईए पविठ्ठो नयरं, तत्थ वि य तोरणनिम्मियवन्दणमालं, सविसेससंपाइयमहोवयारं सव्वओभई नाम पासायं । तत्थ य तम्मि चेव दियहे आगओ मासकप्पविहारेण अहा. कुलपति प्रवृत्तो नगरीम् तत एकेन सानुक्रोशेन च बालतापसकुमारेण अनुगम्य स्तोकभूमिभाग निवेदितस्तस्य अग्निशर्माऽभिप्राय इति । ततो राज्ञा चिन्तितम्-किमिह पुनरागमनेन ? यदि परं कुलपतिः आयासे पात्यते । ततो न युक्तं मम इह नगरे अपि स्थातुम् , अथ मा महानुभावस्य तस्य अश्रोतव्यमपि अपरं श्रोष्यामि इति एवं चिन्तयन् प्राप्तो वसन्तपुरम् । पृष्टाश्च तेन सांवत्सरिकाः 'कदा अस्माकं क्षितिप्रतिष्ठितगमनविसः परिशुध्र,ति' इति ? । तैश्च नित्यं तत्कर्मव्यापृतत्वेन उपलब्धशोभनदिनैः विज्ञप्तम् -'महाराज! कल्यमेव परिशुधपति' ततो राज्ञा समाज्ञाः परिजनः 'प्रवर्तव्यं लघु कल्यम्' इति । ततो द्वितीय दिवसे महता चटकरण निर्गतो राजा । अनवरतप्रयाणेश्च प्राप्तो मासमात्रेण कालेन क्षितिप्रतिष्ठितम् । तत उच्छ्निविचित्रकेतुनिवहम् , विविधकृतहट्टशोभम् , शोभितसपुपोपचारराजमार्गम् , धवलितप्रासादमालोपशोभितम् , महाविभूत्या प्रविष्टो नगरम् , तत्राऽपि च तोरणनिर्मितवन्दनमालम् , सविशेषसंपादितमहोपचारम् , सर्वतोभद्रं नाम प्रासादम् । तत्र च तस्मिंश्चैव दिवसे आगतः मासकल्पविहारेण यथासंचमं विहरन् शिष्यग Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy