SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ समराइच्च कद्दा पढमा भवो ॥४२॥ ॥४२॥ -ROCOCCAREEREMOR-LOCAL अहवा मएजारिसाणं पुरिसाहमाणं इमं चेवोचियं, जं महातवस्सिनणस्स पमायओ वावायणेण धम्मन्तरायकरणं ति । ता किं एइणा | अणिव्वडियहिययसम्भावेण नियडीमन्तिएण?। भय ! कहिं पुण सो महाणुभावो अग्गिसम्मतावसो ? पणमामि तं, सोहेमि तस्स दसणेण पावकम्मकारिणं अप्पाणं ति । कुलवइणा भणियं-महाराय ! मा एदहमेत्तं संतप्पसु त्ति । ण एएण तुह निब्बेएणमणसणं कयं तिः किं तु कप्पो चेवायं तवस्सिजणम्स, जं चरिमकालम्मि अणसणविहिणा देहपरिच्चयणं ति । राइणा भणियं-भय ! किंबहुणा मन्तिएण ? पेच्छामि ताव तं महाणुभावं । कुलबइणा भणिय-महाराय ! अलमियाणिं ताव तस्स देसणेणं । झाणवाबडो खु सो, ता किं से अहिप्पेयकजन्तरापणं ? । गच्छ तुमं नयरिं, पुणो कहिंचि पेक्खेजसु ति। तओ 'जं भयवं आणवेइ, पुणो आगच्छिस्सामि' त्ति भणिऊण अञ्चन्त दुम्मणो उटिओ राया, पणमिऊण कुलबइं पयट्टो नयरिं । तओ एक्केणं साणुकोसेणं च बालतावसकुमारेणं अणुभणितम्-महाराज ! कस्माद् इदानीं सकलत्रपरिवारेण अनुचितम्-एतावन्मात्री भूमि चरणागमनम्-अनुष्ठितम् ?। राज्ञा भणितम्भगवन् ! अनुचितकारिण एव वयम् , अथवा मादृशानाम् (?) पुरुषाधमानाम्-इदमेव उचितम् , यद् महातपस्विजनस्य प्रमावतो व्यापादनेन धर्मान्तरायकरणम्-इति । ततः किमेतेन अनिवृतहृदयसद्भावेन (स्वभावेन) निकृतिमन्त्रितेन ? । भगवन् कुत्र पुनः स महानुभावोऽग्निशमतापसः। प्रणमामि तम् , शोधयामि तस्य दर्शनेन पापकर्मकारिणम्-आत्मानम्-इति । कुलपतिना भणितम्-महाराज ! मा एतावन्मानं संसप्रस्व इति । न एतेन तव निदेन अनशनं कृतम्-इति; किं तु कल्प एव अयं तपखिजनस्य, रत् चरमकाले अनझनविधिना देहपरित्यजनम्-इति । राज्ञा भणितम्-भगवन् ! किं बहुना मन्त्रितेन ? प्रेक्षे तावत् तं महानुभावम् - कुलपतिना भणितम्-महाराज ! अलमिदानीं तावत् तस्य दर्शनेन । ध्यानव्यापूतः खलु सः, ततः किं तस्य अभिप्रेतकार्यान्तरयेण ? । गच्छ त्वं नगरीम् , पुनः कुत्रचित् प्रेक्षस्व इति । ततः 'यद् भगवान् आज्ञापयति, पुनरागमिष्यामि' इति भणित्वा अत्यन्तदुर्मना उत्थितो राजा । प्रणम्य Jan Educa For Private & Personal Use Only Glinelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy