SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा ॥४१॥ ૧૧ Jain Education मुणियनरिन्दागमणेणं, पफुल्लवयणपङ्कएणं राइणो आगमणमग्गिसम्मतावसस्स निवेश्यं मुणिकुमारएणं । तओ अग्गिसम्मताव सेण कोहजलणपज्ज लियसरीरेणं सदाविओ कुलाई, लङ्घिऊण जहोचियमुवयारं निठुरं भणिओ-भो ! भो ! न पारेमि एयस्स अकारणवेरिणो नरिन्दाहम मुहमवलोइउं, ता जं किंचि भणिय वाहिरओ चेत्र विसज्जेहि एयं । कुलवइणा चिन्तियं-अवहरिओ खु एसो कसा एहिं । तओ जुत्तं चैव ताव पञ्चगकसायद सियचित्तस्स नरिन्ददंसणं परिहरिउ ति गओ नशहिदसम्मुहं येवं भूमिं कुलवई । दिट्ठो य णेण परिमिलादे हो सपरिवारो राया । पणमिओ य सविणयं सपरिवारेणं राइणा । अहिणन्दिओ य आसीसाए कुलचणा, भणिओ य ण - महाराय ! एहि एयाए चम्बगत्रीहियाए उवविसम्ह । राइणा- भणियं - 'जं भयवं आणवेइ' । गया चम्पगवीहियं । उवविट्ठो विमलसिलानिविट्टे कुसासणे कुलवई, पुरओ य से धरणीए चैव सपरिवारो राम्रा । तओ कुलवणा भणियं - महाराय ! कीस इयाणिं सकलत्तपरिवारेणं अणुचियं एवहमेतं भूमिं चरणागमणमणुचिट्ठियं ? । राइणा भणियं भयवं ! अणुचियकारिणो चेत्र अम्हे, नम् । अत्रान्तरे च ज्ञातनरेन्द्राऽऽगगनेन, प्रफुलबदनपङ्कजेन राज्ञ आगमनम् - अग्निर्मतापसाय निवेदितं मुनिकुमारकेण । S तापसेन क्रोधज्वलनप्रज्वलितदशरीरेण शब्दायितः कुलपतिः लङ्घित्वा यथोचितम् - उपचारं निष्ठुरं भणितः भो ! भो ! न पारयामि ( शक्नोमि ) एतस्य अकारणवैरिणो नरेन्द्राथमस्य मुखमवलोकितुम् । ततो यत् किचिद् भणित्वा बहिष्ट एव विसर्जय एनम् | कुलपतिना चिन्तितम्-अपहृतः । खलु एषः कषायैः । ततो युक्तमेव तावत् प्रत्ययकपायदूपित चित्तस्य नरेन्द्रदर्शनं परिहर्तुमिति गतो नराधिपसम्मुख स्तोकां भूमिं कुलपतिः । दृष्टश्च तेन परिम्लानदेहः सपरिवारो राजा । प्रणतश्च संविनयं सपरिवारेण राज्ञा । अभिनन्दितच आशिपा कुलपतिना, भणितश्च तेन - महाराज ! एहि एतस्यां चम्पकवीथिकायाम् उपविशामः ! राज्ञा भणितम् - यद् भगवन् आज्ञापयति' । गताः चम्पकवीथिकाम् । उपविष्टः विमलशिलानिविष्टे कुशासने कुलपतिः पुरतश्च तस्य धरिण्यामेव सपरिवारो राजा । ततः कुलपतिना For Private & Personal Use Only पढमो भवो ॥४१॥ nelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy