SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ समराइच्च पढमो भवं ॥४०॥ ॥४०॥ णियं-को अन्नो धम्मपरो, जो विणिज्जियनियमण्डलो वि तवस्सिजणं पसझं वावाएइ ति । सोमदेवेण चिन्तिय-परिकुविओ खु 4 एसो तावसो । जहा यदीहरकुसरइयसत्थरोवविट्ठो लक्खि जइ, तहा नरिन्दनिव्वेएणं चेवाणेण पडिवनमणसणं भवे । पुच्छि जन्तो य एसो असोयव्वं सामिपरिवायं गेण्हइ । ता अन्नो चेव उवलहिय वुत्तन्तं सामिणो निवेएमि त्ति । पणमिऊण तं निग्गओ सोमदेवो। पुच्छिओ य णेणं कुसकुसुमवावडग्गहत्थो, अभिसेयकामो, गिरिनई समोयरन्तो तावसो । भयब ! किं पडिवन्नं अग्गिसम्मतावसेण ?। तेण वि य बाहजलभरियमन्थरनयणेणं सवित्थरमाइक्खियं तयणुटाणं । गओ सोमदेवो, निवेइयं च णेणं जहोवलद्धं राइणो । तओ राया अहिययरजायनिव्वेओ, चिन्ताभारनिस्सहं अङ्गं धरमाणो, सयलन्तेउर-प्पहाणपरियणपरिवारिओ पाइको चेव अग्गिसम्मपचायणनिमित्तं पयट्टो तवोवणं । संपत्तो रायहंसो व्व कलहंसियपरिवारिओ तबोवणासन वित्थिष्ण गिरिनइपुलिणं एत्यन्तरम्मि य अत्र लोकाः मुक्त्वा नरेन्द्रगुणसेनम्- इति । सोमदेवेन भणितम्-भगवन् ! किं कृतं नरेन्द्रगुणसेनेन ? धर्मपरः खलु स राजा श्रूयते इति । अग्निशर्मतापसेन भणितम्-कोऽन्यो धर्मपरः, यो विनिर्जितनिजममण्डलोऽपि तपस्विजनं प्रसह्य व्यापादयति इति । सोमदेवेन चिन्तितम्-परिकुपितः खलु एप तापसः । यथा च दीर्घकुशरचितस्रस्तरोपविष्टो लक्ष्यते, तथा नरेन्द्रनिदेन एव अनेन प्रतिपन्नम् अनशनं भवेत् । पृच्छ थमानश्च एष अश्रोतव्यं स्वामिपरिवादं गृह्णाति । ततोऽन्यत एव उपलभ्य वृत्तान्तं स्वामिने निवेदयामि इति । प्रणम्य तं निर्गतः सोमदेवः । पृष्टश्च अनेन कुशकुसुमव्यापृताग्रहस्तः अभिषेककामः, गिरिणही समवतरन् तापसः । भगवन् ! किं प्रतिपन्नम्-अग्निशर्मतापसेन ? । तेनाऽपि च बाष्पजलभृतमन्थरनयनेन सविस्तरम्-आख्यातं तदनुष्ठानम् । गतः सोमदेवः, निवेदितं च तेन यथोपलब्धं राज्ञे । ततो राजा अधिकतरजातनिर्वेदः चिन्ताभारनिस्सहम्-अङ्गं धरन् सकलान्तःपुर-प्रधानपरिजन-परिवारितः पदातिरेव अग्निशर्मप्रत्यायननिमित्तं प्रवृत्तस्तपोवनम् । संप्राप्तो राजहंस इव कलहंसिकापरिवारितः तपोवनासन्नं विस्तीर्ण गिरणदीपुलि Jain Educat i onal For Private & Personal Use Only Nainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy