SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ समराइच्च दापढमोः कहा ॥३९॥ दिट्टो तेण बहुतवस्सिजणपरिवारिओ, गिरिणईतडासननिविट्ठमण्डवगओ,दीहरकुसरइयसत्थरोवविट्ठो, अमरिससाढत्तरायकहावावडो अग्गिसम्मतावसो त्ति। पणमिओ विणओणयउत्तिमङ्गेणं सोमदेवेणं । तेणं चिय आसीसापुव्वयं 'सागयं ति भणिऊण 'उवविससु' त्ति आइटो। उवविठ्ठो सोमदेवपुरोहिओ। भणियं च णेण-भय ! अइपरिक्खीणदेहो लक्खिज्जसि, ता किमेयं ति?। अग्गिसम्मतावसेण भणिय-निरीहाणं, अन्नओ समासाइयवित्तीणं अङ्गं चेव किसं तवस्सीणं ति । सोमदेवेण भणियं-एवं एय, निरीहा चेव तवस्सिणो हबन्तिः किं तु धण-धन-हिरण-सुवण्ण-मणि-मोत्तिय-प्पवाल-दुप्पय-चउप्पएमु, न उण धम्म-काओवयारगे आहारमेत्ते वि। न य ईइसा एत्थ लोया, जे तुमए वि सरिसाणं मुत्तिमग्गपवनाणं, अविसेससत्तु-मित्ताणं, समतण-मणि-मुत्त-कश्चणाणं, संसारजलहिपोयाणं आहारमेत्तं पि न देन्ति त्ति । अग्गिसम्मतावसेण भणियं-सच्चमेयं, न एयारिसा एत्थ लोया मोत्तण नरिन्दगुणसेणं ति । सोमदेवेण भणियं-भयवं ! किं कयं नरिन्दगुण सेणेण ? । धम्मपरो खु सो राया सुणीयइ ति । अग्गिसम्मतावसेण भगतस्तपोवनम् । दृष्टस्तेन बहुतपस्विजनपरिवारितः, गिरिनदीतटाऽऽसन्ननिविष्टमण्डपगतः, दीर्घकुशरचितस्रस्तरोपविष्टः, अमर्षवशाऽऽरधराजकथाव्यापृतः अग्निशर्मतापस इति । प्रगतः विनयावनतोत्तमाङ्गेन सोमदेवेन । तेन एव आशीःपूर्वकम् 'स्वागतम्' इति भणित्वा "उपविश' इति आदिष्टः । उपविष्टः सोमदेवपुरोहितः । भणितं चानेन-भगवन् !। अतिपरिक्षीणदेहो लक्ष्य से, ततः किमेतद् इति ? । अग्निशर्मतापसेन भणितम्-निरीहाणाम् , अन्यतः समासादितवृत्तीनाम्-अङ्गमेव कृशं तपस्विनाम्-इति । सोमदेवेन भणितम्-एवमेतत् , निरीहा एव तपस्विनो भवन्ति, किं तु धन-धान्य-हिरण्य-सुवर्ण-मणि-मौक्तिक-प्रबाल-द्विपद-चतुष्पदेषु, न पुनः धर्म-कायोपकारके आहारमात्रेऽपि । न च ईशा अत्र लोकाः, ये युष्माकमपि सदृशानां मुक्तिमार्गप्रपन्नानाम् , अविशेषशत्रु-मित्राणाम् , समतृणमणि-मुक्ता-काश्चनानाम् , संसारजलधिपोतानाम्-आहारमात्रमपि न ददति इति । अग्निशर्मतापसेन भणितम्-सत्यमेतत् , न एतादृशा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy