________________
-959
पदमोभा
समराइच्च-16
परियणे अइक्वन्ताए पारणगवेलाए मुमरियं, जहा पारणयदिवसो खु अज्ज तस्स महातवस्सिरस । अहो ! मे अहम्नया, न संपन्न कहा चेव महातवस्सिस्स पारणयं ति तक्केमि । पुच्छिओ य णेण जहासन्निहिओ परियणो । किं सो महाणुभावो तावसो अज्ज इहा
गओ न व ति? । तओ तेण निउणं गवेसिऊणं निवेइयं-देव ! आगओ आसि, किं तु देवीपुत्तजम्मब्भुययाहिणन्दिए अइपमत्ते ॥३८॥
परियणे न केणइ उवचरिओ त्ति तओ लहुं चेव निग्गओ। राइणा भणियं-अहो! मे पावपरिणई । तस्स महातवस्सिस्स धम्मन्तरायकरणेणं देवीपुत्तजम्मब्भुययं पि आवयं चेव समत्थेमि । सबहा न मन्दपुण्णाणं गेहेसु वसुहारा पडन्ति । न य पमायदोसदसिओ अहं उदन्तनिमित्तं पि से पारेमि मुहमवलोइउं । ता गच्छ, भो सोमदेवपुरोहिय ! ममाविनायपरियणभावो चेव गवेसिऊण तस्स महातवस्सिस्स वुत्तन्तं किं तेण ववसिय ? ति लहुं निवेएहि आसङ्कइ विय मे हिययं । एवं च समाणत्तो सोमदेवपुरोहिओ गओ तबोवणं। ___एवमनुशास्य प्रतिचारकान् तापसान् निरूप्य गतः कुलपतिः । इतश्च राज्ञा गुणसेनेन तथा अकालक्षणसौख्यमनुभवति परिजने अतिक्रान्तायां पारणकवेलायां स्मृतम् , यथा पारणकदिवसः खलु अद्य तस्य महातपस्विनः। अहो! मम अधन्यता, न संपन्नमेव महातपस्विनः पारणकमिति तर्कयामि । पृष्टश्चानेन यथासंनिहितः परिजनः । किं स महानुभावः तापसः अद्य इह आगतो न वा इति ? । ततस्तेन निपुणं गवेषयित्वा निवेदितम्-देव ! आगत आसीत् , किं तु देवीपुत्रजन्माभ्युदयाभिनन्दिते अतिप्रमत्ते परिजने न केनचिद् उपचरित इति; ततो लम्वेव निर्गतः । राज्ञा भणितम्-अहो ! मम पापपरिणतिः । तस्य महातपस्विनो धर्मान्तरायकरणेन देवीपुत्रजन्माभ्युदयमपि आपदं चैव समर्थयामि । सर्वथा न मन्दपुण्याना गेहेषु वसुधाराः पतन्ति । न च प्रमाइदोपदूषितः अहम्
उदन्तनिमित्तमपि तस्य पारयामि मुखमवलोकितुम् 'ततो गच्छ भोः सोमदेव पुरोहित ! ममाऽविज्ञातपरिजनभाव एव गवेषयित्वा तस्य 8 महातपस्विनो वृत्तान्तम् 'किं तेन व्यवसितम् ?' इति लघु निवेदय, आशङ्कते इव मम हृदयम् । एवं च समाज्ञप्तः सोमदेवपुरोहितो
बनकर
Jain Educatioc
ational
For Private & Personal Use Only
linelibrary.org