________________
समराइच्चकहा
॥३७॥
सम० ४
से असरिससमायरणं राइणो गुणसेणस्स । अग्गिसम्मतावसेण भणियं भयवं ! पमाइणो चेव रायाणो हवन्ति, को वा तस्स दोसो ? मम चैवापरिचत्ताहारमेत्तसङ्गस्स एस दोसो, जेण तस्स वि गेहं पविसामि ति । परिचत्तो य मए संपयं जावज्जीवाए चैव सयलपरिहववीयभूओ एद्दहमेत्तो वि सङ्गो । अओ विनवेमि भयवन्तं एयम्मि अत्ये; नाहमन्नहा आणवेयन्त्रोति । कुलवइणा भणियं वच्छ ! जइ परिचत्तो आहारो, गओ इयाणि कालो आणाए । सच्चपन्ना खु तवस्तिणो हवन्ति । किं तु तुमए नरिन्दस्स उवरिं कोवो न कायव्वो । जओ
"सव्वं पुचयाणं कम्माणं पावर फलविवागं । अवराहेसु गुणेमु य निमित्तमित्तं परो होइ" ||
एवमणुसासिऊणं पडियारगे तावसे निरूविय गओ कुलवई । इओ य राइणा गुण सेणेणं तहा अयालच्छण सोक्खमणुहवन्ते तेन अग्निशर्मणा यथानुरूपेणोपचारेण ! ततस्तेन भणितम् - वत्स ! कथमिदानीमपि तव न संजातं पारणकम् - इति ? ! अहो ! तस्य असदृशसमाचरणं राज्ञो गुणसेनस्य | अग्निशर्मतापसेन भणितम्-भगवन् ! प्रमादिन एव राजानो भवन्ति, को वा तस्य दोषः ? मम एव अपरित्यक्ताहारमात्रसंगस्य एष दोष:, येन तस्यापि गेहं प्रविशामि इति । परित्यक्तञ्च मया साम्प्रतं यावज्जीवमेव सकलपरिभवबीजभूत एतावन्मात्रोऽपि संगः। अतो विज्ञपयामि भगवन्तम् - एतस्मिन्नर्थे, नाहमन्यथा आज्ञापयितव्य इति । कुलपतिना भणितम् - वत्स ! यदि परित्यक्त आहारः, गत इदानीं काल आज्ञायाः । सत्यप्रतिज्ञाः खलु तपस्विनः भवन्ति । किं तु त्वया नरेन्द्रस्य उपरि कोपो न कर्तव्यः । यतः
सर्व पूर्वकृतानां कर्मणां प्राप्नोति फलविपाकम् । अपराधेषु गुणेषु च निमित्तमात्रं परो भवति ||
९. सवे क ख
१०
Jain Education national
For Private & Personal Use Only
पढमो भव
॥३७॥
Minelibrary.org