________________
पढमो भवो
समराइच्च
कहा
॥३६॥
॥३६॥
MOR
भणिय-'ता कहं ते न संजायं' ति ? । तेण भणियं-बालभावाओ चेव मे सो राया अणवरदवेरिओ खलियारिओ अहं तेण पुच्विं । मए पुण न जाणिओ, अवगओ से इयाणि वेराणुबन्धो । विणीओ विव लक्खिज्जइ, जाव मिच्छाविणीयस्स न से वेराणुबन्धो अवेइ; जेणोवहासबुद्धीएम उवणिमन्तिऊणं अणज्जविलसिएणं चेव तेहिं तेहिं मायापयारेहि चेव किल में परिहवइ ति । अजं च तेण वियाणिऊण मम पारणगदिवसं सहसा चेव काराविओ पमोओ। तो अहं पविसिऊणं रायगेहं अबहुमाणिओ चेव मुणियनरिन्दपरिवाराभिप्पाओ | लहुं चेव निग्गओत्ति । तओतावसेहिं भणियं-भयवं ! न एवं तवस्सिजणवच्छले नरिन्दगुणसेणे संभावियइ, अहवा विचित्तसन्धिणो हि पुरिसा हवन्ति, किं वा न संभावियइ ? नत्थि अविसओ कसायाणंति भणिऊण निवेइयं तेहिं अच्चुब्बिग्गेहिं कुलवइणो । जहा-भयवं! न तस्स अग्गिसम्मतावसस्स इमिणा बुत्तन्तेण संपयं पि पारणयं संवुत्तं ति । तओ ससंभन्तो तुरियमागओ अग्गिसम्मसमीवं कुलबई । संपूइओ य तेण अग्गिसम्मेण जहाणुरूवेणावयारेणं । तओ तेण भणियं-पच्छ ! कहमियाणि पि ते न संजायं पारणयं ति ? । अहो ! 'प्रविष्टः । तापसैभणितम्-'ततः कथं तव न संजातम्' इति ? । तेन भणितम्-बालभाव देव मम स राजा अनपराद्धवैरिकः, खलीकारितश्चाहं तेन पूर्वम् । मया पुनर्न ज्ञातः, अवगतस्तस्य इहानी वैरानुबन्धः । विनीत इव लक्ष्यते, यावद् मिथ्याविनीतस्य न तस्य वैरानुबन्धः अपैति, येनोपहासबुद्धया माम्-उपनिमन्व्य अनार्यविलसितेनैव तैः तैः मायाप्रकारैरेव किल मां परिभवतीति । अद्य च तेन विज्ञाय मम पारणकदिवसं सहसा एव कारितः प्रमोदः । ततोऽहं प्रविश्य राजगहम् , अबहुमानित एव ज्ञातनरेन्द्रपरिवारामिप्रायः लव्वेव निर्गत इति । ततस्तापसभणितम्-भगवन ! नैव तपस्विजनवत्सले नरेन्द्रगुणसेने संभाव्यते, अथवा विचित्रसंधयो हि पुरुषा भवन्ति, किं वा न संभाव्यते ? ! नास्ति अविषयः कपायाणमिति भणित्वा निवेदितं तैरत्युद्विग्नः कुलपतये । यथा-भगवन् ! न तस्य अग्निशर्मतापसस्य अनेन वृत्तान्तेन सांप्रतमपि पारणकं संवृत्तमिति । ततः ससंभ्रान्तः त्वरितमागतः अग्निशर्मसमीपं कुलपतिः, संपूजितश्च
NSARE%%
Jain Educationaldational
For Private & Personal Use Only
S
inelibrary.org