________________
पढमो भवो
समराइच्च
कहा
॥३५॥
नियडिबहलो तहा तहोवणिमन्तिय असंपाडणेण पारणयस्स किल में खलीकरेइ नि । तं मूढो खु सो राया कि मे एयावत्यगयस्स खलीकरीयइ । तहा अणाहाणं, दुब्बलाणं, परपरिहयाणं च सत्ताणं कयन्तेणेव विणिवाइयाणं जा खलियारणा, न सा माणिणो माणमापूरेइ त्ति, विसेसओ समसत्त-मित्ताणं परलोयवावारनिरयाणं तेवस्सीणं ति । अहवा अपरिचत्ताहारमेत्तसङ्गस्स मे एदहमेत्ता कयत्थण त्ति । ता अलं मे जावजीवं चेव परिहवनिमित्तेणं आहारेणं ति गहियं जावज्जीवियं महोववासवयं ॥ एत्यन्तरम्मि य परिचत्तनिययवागारो असुहज्झाणसियमणो, तवपरिक्खीणदेहो, दि@ो तत्थ ताबसेहिं । भणियं च तेहिं-भयवं ! अइपरिक्खीणदेहो, असंपावियकुसुमविलेवणोक्यारो लक्खिजसि, ता किं इयाणि पि ते न संजायं पारणयं ति ? । अग्गिसम्मतावसेण भणियं-'न संजायं' ति । तावसेहि भणिय-'कह न संजाय ? किन पविठ्ठो तस्स राइणो गुणसेणस्स गेहं ? । अग्गिसम्मतावसेण भणियं-'पविट्ठो । तावसेहि अहो ! तस्य राज्ञो ममोपरि प्रत्यनीकभावः । कथं सर्वतापसमध्ये अहं तस्य उपहसनीय इति ? येन मम प्रतिज्ञाविशेष ज्ञात्वा निकृतिबहुलः, तथा तथा उपनिमन्त्र्य असंपादनेन पारणकस्य किल मां खलीकरोति इति । तद् मूढः खलु स राजा किं मम एतद्वस्थागतस्य खलीकरोति । तथा अनाथानाम् , दुर्बलानाम् , परपरिभूतानां च सत्त्वानां कृतान्तेनेव विनिपातितानां या खलीकारणा, न सा मानिनो मानमापूरयति इति, विशेषतः समशत्रु-मित्राणां परलोकव्यापारनिरतानां तपस्विनामिति । अथवा अपरित्यक्ताहारमात्रसंगस्य मम एतावन्मात्रा कदर्थनेति, ततोऽलं मम यावज्जीवमेव परिभवनिमित्तेन आहारेणेति गृहीतं यावज्जीवितं महोपवासव्रतम् ।। अत्रान्तरे च परित्यक्तनिजव्यापारः, अशुभध्यानदूषितमनाः, तपःपरिक्षीणदेहः, दृष्टस्तत्र तापसः। भणितं च तैः-भगवन् ! अतिपरिक्षीणदेहः, असंप्राप्तकुसुमविलेपनोपचारो लक्ष्यसे, ततः किमिदानीमपि तव न संजातं पारणकम्-इति । अग्निशर्मतापसेन भणितम्'न संजातम्' इति । तापसभणितम्-' कथं न संजातम् ? किं न प्रविष्टस्तस्य राज्ञो गुणसेनस्य गेहम् ?। अग्निशमतापसेन भणितम्
CCCAREER
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org