SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ मिराइच्च CAREE पढमो भवो कहा ॥३४॥ ॥३४॥ पढमपरीसहवइएण तेण अन्नाणकोहवसरणं । घोरं नियाणमेयं पडिवन्नं मूढहियएणं ॥ जइ होज्ज इमस्स फलं मए सुचिण्णस्स वयवि सेसस्स । ता एयस्स वहाए पइजम्मं होज मे जम्मो ॥ न कुणइ पणईण पियं जो पुरिसो विप्पियं च सत्तूणं । किं तस्स जणणिजोब्वणविउडणमेत्तेण जम्मेणं? ॥ सत्तू य एस राया मम सिसुभावाउ चेव पावो त्ति । अवराहमन्तरेण वि, करेमि तो विप्पियमिमस्स ॥ इय काऊण नियाणं अप्पडिकन्तेण तस्स ठाणस्स । अह भावियं सुबहुसो कोहाणलजलियचित्तेण ॥ एत्थन्तरम्मि पत्तो एसो तबोवणं । अणेयवियप्पणियकुचिन्तासंधुक्कियपवडूमाणकोहाणलो य कुलबई सेसतावसे य परिहरिऊण अलक्खिओ चेव गओ सहयारवी हियं, उवविठ्ठो य विमलसिलाविणिम्मिए चाउरन्तपीढे त्ति । अणुसयव सेण पुणो वि चिन्तिउमारद्धो । अहो ! से राइणो ममोवरि पडिणीयभावो । कहं सव्वतावसमज्झे अहं से ओहसणिज्जो ति? । जेण में पइनाविसेसं नाऊण प्रथमपरीपहपतितेन तेन अज्ञान-क्रोधवशगेन । घोरं निदानमेतत् प्रतिपन्नं मूढहृदयेन ।। यदि भवेद् अस्य फलं मया सुचीर्णस्य व्रतविशेषस्य । तस्माद् एतस्य वधाच प्रतिजन्म भवतु मम जन्म ।। न करोति प्रणयिनां प्रियम् , यः पुरुषः विप्रियं च शत्रणाम् । कि तस्य जननीयौवनविकुटनमात्रेण जन्मना ? ॥ शत्रुश्चैष राजा मम शिशुभावात् चैव पाप इति । अपराधमन्तरेणाऽपि करोमि ततः विप्रियमस्य ॥ इति कृत्वा निदानम्-अप्रतिक्रान्तेन तस्य स्थानस्य । अथ भावितं सुबहुशः क्रोधानलज्वलितचित्तेन ॥ अत्रान्तरे प्राप्त एष तपोवनम् , अनेकविकल्पजनितकुचिन्तासंदीप्तप्रवर्धमानक्रोधानलश्च कुलपतिम् , शेषतापसांश्च परिहत्य अलक्षित एवं गतः सहकारवीविकाम् , उपविष्टश्च विमलशिलाविनिर्मिते चतुरन्तपीठे इति । अनुशयवशेन पुनरपि चिन्तयितुमारब्धः RECSAA Jain Education For Private & Personal Use Only I onal nelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy