________________
राइच्चकहा
।३३॥
नच्चन्तमडवामण चेडीहासिज्जमाणनरनाहं । बद्धावाणयनिवहं बद्धावणयं मणभिरामं ॥
लापढमो भवो पवत्तो य वसन्तउरे नयरे महामहसबो । एवंविहे य देवीपुत्तजम्मभुदयाणन्दिए महापमत्ते सह राइणा रायपरियणे अग्गिसम्मतावसो पारणगनिमित्तं रायउलं पविसिऊण वयणमेत्तेणावि केणइ अकयपडिवत्ती असुहकम्मोदएणं अट्टज्झाणदृसियमणो लहुं चेव
॥३३॥ निग्गओ। चिन्तियं च णेणं-अहो ! से राइणो आबालभावओ चेव असरिसो ममोवरि वेराणुबन्धो त्ति । पेच्छह से अइणिगृढायारमाचरियं, जेण तं तहा मम समक्खं मणाणुकूलं जंपिय करणेण विवरीयमायरइ ति चिन्तयन्तो सो निग्गओ नयराओ। एत्थन्तरम्मि य अन्नाणदोसेणं अभावियपरमत्थमगत्तण य गहिओ कसाएहिं, अवगया से परलोयवासणा, पणट्ठा धम्मसद्धा, समागया सयल दुक्खतरुवीयभूया अमेत्ती, जाया य देहपीडाकरी अतीव बुभुक्खा । आकरिसिओ बुभुक्खाए । तओ
अपमाणकरास्फालिततालादरमुरजमधुरनि?पम् । दानपरितुष्टबहुबन्दिवृन्दउद्घुष्ट जयशब्दम् ।।
नृत्यमानलघुवामनचेटीहास्यमाननरनाथम् । बद्धाऽऽपानकनिवह वर्धापनकं मनो भिरामम् ।। प्रवृत्तश्च वसन्तपुरे नगरे महामहोत्सवः । एवंविधे च देवीपुत्रजन्माभ्युदयानन्दिते महाप्रमत्ते सह राज्ञा राजपरिजने अग्निशर्मतापसः पारणकनिमित्तं राजकुलं प्रविश्य वचनमात्रेणाऽपि केनाऽपि अकृतप्रतिपत्तिः अशुभकर्मो वेन आर्तध्यानदृषितमना लव्वेव निर्गतः । | चिन्तितं चानेन-अहो! तस्य राज्ञ आबालभावात् चैव असदृशो ममोपरि वैरानुबन्ध इति । प्रेक्षध्वं तस्य अतिनिगूढाचरितम् , येन तन् तथा मम समक्षं मनोऽनुकूलं कथयित्वा करणेन विपरीतमाचरतीति चिन्तयन् स निर्गतो नगरात् । अत्रान्तरे च अज्ञानदोपेण अभावितपरमार्थमार्गत्वेन च गृह'तः कपार्थः, अपगता तस्य परलोकवासना, प्रनष्ठा धर्मश्रद्धा, समागता सकलदुःखतरुवीजभूता अमैत्री, जाता च देहपीडाकारी अतीव बुभुक्षा ! आकृष्टो बुभुक्षया । तत :
-
Jan Education
anal
For Private & Personal Use Only
pelibrary.org