________________
'मराइच्च
पढमो भवो
कहा
॥३२॥
RECEOCT
॥३२॥
मम रज्जे सधवन्धणाणि, दनावेह घोसणापुचयं अणवेक्खियाणुस्वं महादाणं, विसज्जावेह जियसत्तुप्पमुहाणं नरवईणं मम पुत्तजम्मपउत्ति, निवेएह देवीपुत्तजम्मभुदयं पउराणं, कारावेह अयालच्छणभूयं नयरमहसवं ति । समाइट्टा य तीए जहाइटुं पडिहारा । अणुचिट्टियं च रायसासणं पडिहारे । अवि य
कारावियं च तेहि तूरखुप्पुण्ण दसदिसाभोयं । उन्नामिएक्ककरयलनचन्तविलासिणिसमूह ॥ अन्तेउरियाहीरन्त पुण्णवत्त्तरीयबरपोतं । सविसेसपसाहियसमिलन्तरामायणाइण्णं ॥ पिट्ठागयमुट्ठिपहारभीरुरामाविमुक्कसिकारं । मयवसविलासिणीजणनच्चाविजन्तकठचुइयं ॥
मुबन्तकरप्फालियतालायरमुरयमहुरनिग्घोस । दाणपरितुटबहुबन्दिवन्द्रउग्घुटजयसई ॥ चन दत्त्वा प्रतिहाथै कटक-केयूर-कर्णालङ्कारादिकम्-अङ्गाभरणम् , इत्ता समाज्ञप्तिः । वसुंधरे । समादिश मम बचनाद् यथासंनिहितान् प्रतीहारान् , यथा-मोवथत काल याप्रयोगेण मम राज्ये सर्वबन्धनानि, दापयत घोषणापूर्वकम्-अनपेक्षितानुरूपं महादानम् , विसर्जयत जितशत्रुप्रमुखानां नरपतीनां मम पुत्रजन्मत्रवृत्तिम् , निवेदयत देवीपुत्रजन्माभ्युदयं पौराणाम् , कारयत अकालक्षणभूतं नगरमहोत्सवमिति । समादिष्टाश्च तया यथादिष्टप्रतीहाराः । अनुचेष्टितं च राजशासनं प्रतीहारैः । अपि च
कारितं च तैः तृयश्व उत्पन्न शदिशाभोगम् । उन्नामितैककरतलनृत्यमानविलासिनीसमूहम् ।। अन्तःपुरिकाहिरमाणपूर्णपात्रोत्तरीययरपोतम् (2)। सविशेषप्रसाधितसम्मीलदामाजनाकीर्णम् ।।
पृागाष्टिप्रहारभीमरामाविगुल्सीत्कारम् । मदवशविलासिनीजननय॑मानकञ्चुकिकम् ॥ १ वनुत्त० ख० ग
R
RC-%
O COG
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org