SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ 'मराइच्च पढमो भवो कहा ॥३२॥ RECEOCT ॥३२॥ मम रज्जे सधवन्धणाणि, दनावेह घोसणापुचयं अणवेक्खियाणुस्वं महादाणं, विसज्जावेह जियसत्तुप्पमुहाणं नरवईणं मम पुत्तजम्मपउत्ति, निवेएह देवीपुत्तजम्मभुदयं पउराणं, कारावेह अयालच्छणभूयं नयरमहसवं ति । समाइट्टा य तीए जहाइटुं पडिहारा । अणुचिट्टियं च रायसासणं पडिहारे । अवि य कारावियं च तेहि तूरखुप्पुण्ण दसदिसाभोयं । उन्नामिएक्ककरयलनचन्तविलासिणिसमूह ॥ अन्तेउरियाहीरन्त पुण्णवत्त्तरीयबरपोतं । सविसेसपसाहियसमिलन्तरामायणाइण्णं ॥ पिट्ठागयमुट्ठिपहारभीरुरामाविमुक्कसिकारं । मयवसविलासिणीजणनच्चाविजन्तकठचुइयं ॥ मुबन्तकरप्फालियतालायरमुरयमहुरनिग्घोस । दाणपरितुटबहुबन्दिवन्द्रउग्घुटजयसई ॥ चन दत्त्वा प्रतिहाथै कटक-केयूर-कर्णालङ्कारादिकम्-अङ्गाभरणम् , इत्ता समाज्ञप्तिः । वसुंधरे । समादिश मम बचनाद् यथासंनिहितान् प्रतीहारान् , यथा-मोवथत काल याप्रयोगेण मम राज्ये सर्वबन्धनानि, दापयत घोषणापूर्वकम्-अनपेक्षितानुरूपं महादानम् , विसर्जयत जितशत्रुप्रमुखानां नरपतीनां मम पुत्रजन्मत्रवृत्तिम् , निवेदयत देवीपुत्रजन्माभ्युदयं पौराणाम् , कारयत अकालक्षणभूतं नगरमहोत्सवमिति । समादिष्टाश्च तया यथादिष्टप्रतीहाराः । अनुचेष्टितं च राजशासनं प्रतीहारैः । अपि च कारितं च तैः तृयश्व उत्पन्न शदिशाभोगम् । उन्नामितैककरतलनृत्यमानविलासिनीसमूहम् ।। अन्तःपुरिकाहिरमाणपूर्णपात्रोत्तरीययरपोतम् (2)। सविशेषप्रसाधितसम्मीलदामाजनाकीर्णम् ।। पृागाष्टिप्रहारभीमरामाविगुल्सीत्कारम् । मदवशविलासिनीजननय॑मानकञ्चुकिकम् ॥ १ वनुत्त० ख० ग R RC-% O COG Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy