SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ पढमो भवं समराइच्च कहा ॥३१॥ ॥३१॥ अणुगिहीनो म्हि । सरिसं इमं तुह अकारणवर लयाए। ता गच्छ तुम तबोवणं । अहं पुण न सक्कुणोमि पञ्चग्गपमायकलङ्कसिओ भगवन्तं कुलबइमवलोइङ ति । एवं भणिय पणमिऊण य अग्गिसम्मतावसं नियत्तो राया । 'न मए इयाणिं गन्तव्यं' ति कलिऊण विसजिओ य तेणं माणभङ्गस्स उवरि विक्खेवो । अग्गिसम्मो विय गन्तूण तवोवणं,निवेइऊण कुलवणो जहावित्तं वुत्ततं, 'वच्छ ! साहु कय'ति अहिणन्दिओ य कुलबइणा पवन्नो वयवि सेसं ति । अणुदियहं च पवडमाणसंवेगेण राइणा सेविज्जन्तस्स तस्स समइच्छिओ मासो, पत्तो य रनो मणोरहसएहिं पारणयदियहो। तम्मि य पारणयदियहे राइणो गुणसेणस्स देवी वसन्त सेणा दारयं पसूय ति। निवेइयं च राइणो हरिसक्सेण पफुल्लवयणपङ्कयाए सपरितोसं पडिहारीए-महाराय ! देवी बसन्तसेणा तुम्हाणं अब्भुदयनिमित्तं पयाणं भागवेएहिं मुहंसु हेणं दारय पसूय त्ति । तओ राइणा पुत्तजम्मब्भुदयसंजायरोमश्चण दाऊण पडिडारीए कडय-केअर-कण्णालङ्काराइयं अङ्गाभरणं, दिन्ना समाणत्ती । वसुंधरे ! समाइसमु णं मम वयणाओ जहासन्निहिये पडिहारे । जहा-मोयावेह कालघण्टापओएण किंवा न जानाति ? इति । नतोऽनुगृहीतोऽस्मि । सदृशं इदं तव अकारणवत्सलतायाः । ततो गच्छ त्वं तपोवनन् । अहं पुनः न शक्नोमि प्रत्याप्रमादकलङ्कदूपितो भगवन्तं कुलपतिमवलोकितुम्-इति । एवं भणित्वा प्रणम्ग च अग्निशमतापस च निवृत्तो राजा । 'न मा इमानी गन्तव्यम्' इति कलपित्वा विसर्जितश्च तेन मानभङ्गस्य उपरि विक्षेपः । अग्निशर्माऽपि च गत्वा तपोवनन् , निवेद्य कुलपतये यथावृत्तं वृत्तान्तम् , 'वत्स ! साधु कृतम् , इति अभिनन्दितश्च कुलपतिना प्रपन्नो-वतविशेषमिति । अनुदिवस च प्रवर्धमानसंवेगेन राज्ञा सेव्यमानस्य तस्य समतिक्रान्तः मासः, प्राप्तश्च राज्ञो मनोरथशतैः पारणकदिवसः । तस्मिंश्च पारणकदिवसे राज्ञो गुणसेनस्य देवी वसन्तसेना दारकं प्रसूतेति । निवेदितं च राज्ञो हर्षवशेन प्रफुल्लबदनपङ्कजया सपरितोपं प्रतिहार्या-महाराज ! देवी वसन्तसेना युष्माकम्-अभ्युदयनिमित्तम् , प्रजानां भागधेयैः सुखसुखेन दारकं प्रसूतेति । ततो राज्ञा पुत्रजन्माभ्युदयसंजातरोमा GESCHOSSOSSOS Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy