SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा ॥३०॥ Jain Education एणं, तुह तिव्वतवजणियसरीरपीडाओ त्रि मे अहिया सरीरपीडा, दर्द दहइ में संतावागलो, पणस्तर विय मे हिययं, अक्खिप्पर य मेवाणी, महापात्रकम्मकारिणं च मन्नेमि अप्पाणं; ता सयलदुहियसत्तबन्धुभूओ, अकारणवच्छलो भयवं तुमं चैव मे इमस्स दुक्खस्स उवसमोवायं चिन्तेहि । अगिसम्मताय सेण चिन्तियं । अहो ! से महारायस्स महाणुभावया । अकयपारणगेण मए एत्तियं खिज्जइति । अहो ! से गुरुयणसुस्साणुराओ । ता न जाव मए एयस्स गेहे पारणयं कयं न ताव एस सत्यो होइ ति चिन्ति ऊण भणियं च तेण - महाराय ! अनिमित्तं ते दुक्खं । तहावि एयरस इमो उवसमोवाओ। अविग्वेण संपत्ते पारणगदिवसे पुणो वि तुह 'चे हे आहारगहण करेस्सामि त्ति पडिवन्नं मए, ता मा संतप्पसु ति । तओ धरणिनिहियजाणु-करयलेणं भणियं राहणाभवं ! सुटु मुणिओ इमस्स दुक्खस्स उवसमोवाओ | अहवा विमलनाणनयणो चैव तवस्तिजणो होइ, किं वा न याणइति ? । ता स्यः ततोऽलं तवानेन व्यवसायेन । सत्यप्रतिज्ञाः खलु तपस्विनो भवन्ति, निर्विशेषाश्च लामा-लाभेषु । राज्ञा भणितम्-भगवन् ! लज्जितोSस्मि अनेन प्रमादचरितेन, तब तीव्रतपोजनितशरीरपीडातोऽपि मम अधिका शरीरपीडा, दृढं दहति मां संतापाऽनलः, प्रणश्यति इव मम हृदयम् आक्षिप्यते च मम वाणी, महापापकर्मकारिणं च मन्ये आत्मानम् ; ततः सकलदुःखितसत्त्वबन्धुभूतः, अकारणवत्सलध भगवान् त्वमेव मम अस्य दुःखस्य उपशमोपायं चिन्तय ! अग्निशर्मतापसेन चिन्तितम् । अहो ! अस्य महाराजस्य महानुभावता | अकृतपारणकेन मया एतावत् विद्यते इति । अहो ! अस्य गुरुजनशुश्रूषानुरागः । ततो न यावद् मया एतस्य गेहूं पारण कृतम्, न तावद् एप स्वस्थो भवतीति चिन्तयित्वा भणितं च तेन महाराज ! अनिमित्ते एव दुःखम् । तथापि एतस्य अयम्-उपशमोपायः । अविनेन संप्राप्ते पारणकदिवसे पुनरपि तथैव गेहे आहारग्रहणं करिष्यामि इति प्रतिपन्नं मया । ततः मा तप्यस्वेति । ततो धरणीनिहितजानुक रतन भणितं राज्ञा-भगवन् ! सुष्टु ज्ञातः अस्य दुःखस्य उपशमोपायः । अथवा विमलज्ञाननयन एवं तपस्विजनो भवति, onal For Private & Personal Use Only पढमो भवो ॥३०॥ nelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy