________________
पढमो भवो
मराइच्चकहा
॥२९॥
॥२९॥
तं कयभोयणविहाणं पणमिऊण गमिस्सामो । तओ आसन्नवत्तिणा भणियं कुलपुत्तएण-देव ! सो खु महाणुभावो संपयं | चेव पविसिऊण दरियकरि-तुरयसंघायचमढणभीओ निग्गओ रायगेहाओ। अज वि य न नयरामओ निग्गच्छइ तितक्केमि । तओ एयमायण्णिऊण ससंभन्ती राया पयट्टो तस्स मग्गे, दिहो य गेण नयराओ निग्गच्छन्तो अगिगसम्मतावसो । तओ ओयरिऊण रहबराओ, भत्तिनिब्भरं निवडिऊण चलणेमु विनत्तो सबहुमाणं । भयवं ! करेह पसायं, विणियत्तमु त्ति । अहमभिप्पेए वि गमणे तुह चेवागमगमणुषालेन्तो एत्तियं वेलं ठिओ म्हि, जाव तुमं पविसिऊण मम गेहं अलक्खिओ चेव मे पहाणपरियणेण निग्गओ सि, ता नियत्तम् त्ति । अग्गिसम्मतावसेण भणिय-महाराय ! विइयवुत्तन्तो चेव मे तुम पइन्नाविसे सस्सः ता अलं ते इमिणा ववसारणं । सच्चपइन्ना खु तवस्सिणो हवन्ति, निविसेसा य लाभालाभेसु । राइणा भणिय-भयव ! लजिओ म्हि इमिणा पमायचरिमुहूर्तम् , निर्गच्छेनि । राज्ञा भणितम्-अद्य तस्थ अग्निशमतापसस्य पारणकदिवसः, प्रतिपन्नं च तेन कुलपतिवचनाद् मम गेहे आहारग्रहणं कर्तव्यमिति । तत आगच्छतु तावत् स महानुभावः ततस्तं कृतभोजनविधानं प्रणम्य गमिष्यामः । तत आसन्नव निना भणितं कुलपुत्रकेण-देव ! स खल महानुभावः सांप्रतं चैव प्रविश्य दृप्तकरि-तुरगसंघातावसनभीतो निर्गतो राजगेहात् । अद्याप च न नगराद् निर्गच्छति इति तर्कयामि । तत एतद् आकर्थ ससंभ्रान्तो राजा प्रवृत्तस्तस्य मार्गे, दृप्रश्चानेन नगराद् निर्गच्छन् अग्निशमतापसः । तत अवतीर्थ रथवराद् भक्तिनिभर निपत्य चरणयोविज्ञप्तः सबहुमानम् । भगवन् ! कुरुत प्रसादम् , विनिवर्तस्व इति । अहमभिप्रेतेऽपि गमने तवैव आगमनम्-अनुपाल यन् एतावती वेलां स्थितोऽस्मि, यावत् त्वं प्रविश्य मम गेहम्-अलक्षित एव मम प्रधानपरिजनेन निर्गतोऽसि, ततो निवर्तस्व इति । अग्निशर्मतापसेन भणितम्-महाराज ! विदितवृत्तान्त एवं मम त्वं प्रतिज्ञ विशेष
१. मग्गतो क
Jain Education
ona
For Private & Personal use only
dinelibrary.org