SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ मराइच्च कहा ॥२८॥ निव, पट्टावे नाणापहरणसालिणं पाइक सेन्नं ति । तओ नरवइसमाएसाणन्तरमेवायण्णिय पयाणयपडहसद्दं, करिवरविरायन्त मेहजालं, ऊसियधय- चमर - छत्तसंघाय बलायपरिययं, निसियकरवाल - कोन्तसोयामणिसणाहं, सङ्घ - काहलातूरनिग्घोसगज्जियश्वपूरिय दिसं, अयालदुद्दिणं पिव समन्तओ वियम्भियं नरिन्दसाहणं ति । एत्थन्तरम्मि य रहबरारूढे नरिन्दगुण सेणे, ठाविए पुरओ सलिलyou areकलसे, पहए जयसिरिसमुप्फालए मङ्गलतूरे, पढन्तेसु, विविहमङ्गलाई वैन्दिवन्द्रेस, अग्निसम्मतावसो पारणगनिमित्तं as | तम्मि महाजणसमुदए आउलीहूए नरिन्दनिग्गमूणनिमित्तं पहाणपरियणे न केणइ समुवलक्खिओ त । तओ कंचि वेलं गमेऊण दरियकरि-तुरयसंघायचमढणभीओ निग्गओ नरवइगेहाओ । एत्यन्तरम्मि य गहियस कुच्छा एहिं, मुणियजोइससत्थपरमत्थेहिं भणियं जोड़सिए हिं-देव ! पसत्थं मुहुत्तं, निग्गच्छति । राइणा भणियं-अज्ज तस्स अग्गिसम्मतावसस्स पारणगदिवसो, पडिवन्नं च तेण कुलवइवयणाओ मम गेहे आहारगहणं कायन्त्रं ति । ता आगच्छ ताव सो महाणुभावो । तओ ततो नरपतिसम देशानन्तरमेव आकर्ण्य प्रयाणकपट शब्दम् करिवरविराज मेघजालम्, उच्छ्रिनध्वज-वामर-छत्रसंघातबलाकापरिंगतम्, निशितकरवाल - कुन्तसौदामिनीसनाथम् शङ्ख- काहलतूरनिर्घोषगर्जितश्वपूरितदिशम्, अकालदुर्दिनमिव समन्ततो विजृम्भितं नरेन्द्रसाधनमिति । अत्रान्तरे च रथवरारूढे नरेन्द्रगुणसेने, स्थापिते पुरतः सलिलपूर्ण कनककलशे, प्रहृते जयश्रीसमुत्फालके मङ्गलतूर्ये, पठत्सु विविधमङ्गलानि वन्दिवृन्देषु, अग्निशर्मनापसः पारणकनिमित्तं प्रविष्टो नरेन्द्रगेहमिति । ततस्तस्मिन् महाजनसमुदये आकुलीभूते नरेन्द्रनिर्गमननिमित्तं प्रधानपरिजनेन केनचित् समुपलक्षित इति । ततः कांचिद् वेलां गमयित्वा करितुरगसंघातावमर्दनभीतो निर्गतो नरपतिगेहात् ! अत्रान्तरे च गृहीतशङ्कुच्छायैः ज्ञातज्योतिशास्त्रपरमार्थैः भणितं ज्योतिपिकैः देव ! प्रशस्तं १. बन्दिविंदे क Jain Education International For Private & Personal Use Only पढमो भवो ॥२८॥ www.ainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy