________________
पढमो भ
समराइच्च-४
कहा
||२७||
R
पुणो य कालक्कमेण राइणो विसयसुहमणुहवन्तस्स, अग्गिसम्मस्स य दुक्करं तवचरणविहिं करेन्तस्स समइक्वन्तो मासो त्ति । एत्थन्तरम्मि य संपत्ते पारणगदिवसे निवेइयं से रन्नो विक्खेवागएहि निययपुरिसेहिं । जहा-महाराय ! अइविसमपरकमगब्वियं, विसमदोणीमुहप्पविटुं, अकयपरिरक्खणोवायं अप्पमत्तेण माणहङ्गनरवडणा, इहरहा विसयविणासमवलोइ ऊण, वीरचरियमवलम्बिय, वीसत्थमुत्तेसु नरिन्दपाइक्केसु, जाए अडरत्तसमए, अत्थमिए रयणिवहूपिययमे तेलोकमङ्गलपईवे मियः सयलबलसहिएणमवक्खन्दं दाऊण अइपमत्तं ते विणिज्जियं सेन्नं । संपइ देवो पमाणं ति । तओ राइणा एवं सुसहं वयणमायण्णिऊण कोवाणलजलियरत्तलोयणेणं, विसमफुरियाहरेणं, निद्दयकराभिहयधरणित्रटेणं अमरिसबसपरिक्खलन्तवयणेणं समाणत्तो परियणो। जहा-देह तुरियं पयाणयपडहं, सज्जेह दुजयं करिवलं, पल्लाणेह दप्पुर्धरं आससाहणं, संजत्तेह धय-मालोवसोहियं सन्दततो राजा ' अहो ! ! तस्य महानुभावता' इति कलथित्वा, प्रणम्य तपस्विजनं च कांचिद् वेलां पर्युपास्य प्रविष्टो नगरम् । पुनश्च कालक्रमेण राज्ञो विषयसुखमनुभवतः, अग्निशर्मणश्च दुष्करं तपश्चरणविधिं कुर्वतः समतिक्रान्तो मास इति । अत्रान्तरे च संप्राप्त पारणकदिवसे निवेदितं तस्य राज्ञो विक्षेपागतैनिजकपुरुषैः। यथा-महाराज ! अतिविषमपराक्रमगर्वितम् , विषमद्रोणीमुखप्रविष्टम् । अकृतपरिरक्षणोपायम्-अप्रमत्तेन मानभङ्गनरपतिना, इतरथा विषयविनाशमवलोक्य, वीरचरितमवलम्ब्य, विश्वस्तसुप्तेषु नरेन्द्रपदातिषु याते अर्धरात्रसमये अस्तमिते रजनीवधूप्रियतमे त्रैलोक्यमङ्गलप्रदीपे मृगाके सकलबलसहितेन अवस्कन्दं दत्त्वा अतिप्रमत्तं तव विनिर्जितं सैन्यम् । संप्रति देवः प्रमाणमिति । ततो राज्ञा एतत् सुदुःसहं वचनमाकर्ण्य कोपानलज्वलितरक्तलोचनेन, विषमस्फुरिताधरेण निर्दयकराभिहतधरणीपृष्ठेन, अमर्पवशपरिस्खलद्वचनेन समाज्ञप्तः परिजनः । यथा-दत्त त्वरितं प्रयाणकपटहम् , सज्जयत दुर्जयं करिवलम् , पर्याणयत दपोंडुरं अश्वसाधनम् , संयात्रयत ध्वज-मालोपशोभितं स्यन्दननिवहम् , प्रवर्तयत नानाप्रहरणशालि पदातिसैन्यमिति ।
ANSAR
EAMSECREEK
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org