________________
समराइच्च
कहा
-
॥२६॥
HORORSCOSMOCRACRORE
ग्घेण जे पारणगं भविस्सइ, तहिं ते गेहे आहारगहणं करिस्सइ त्ति । तओ कुलवईणा सदाविभो अग्गिसम्मतावसो । सबहुमाणं हत्थे |पढमो भवं गिहिऊण भणिओ य णेण-वच्छ ! जं तुमं अकयपारणगो निग्गओ नरिन्दगेहाओ, एएणं दढं संतप्पइ राया । कल्लं च एयस्सर अईव सीसवेयणा आसि, अओ वेयणापरव्वसेण न तुम पडियघिओ त्ति न एस अवरज्झइ । भणियं च णेण 'जाव मम गेहे
॥२६॥ अग्गिसम्मतावसेण आहारगहणं न कयं, न ताव मे उव्वेवो अवेइ' । अओ इण्हिं संपत्तपारणगकालेण भवया अविग्घेण मम वयणाओ नरिन्दवहमाणओ य एयस्स गेहे पारणगं करियव्वं ति । अग्गिसम्मतावसेण भणिय-भय ! जं तुम्भे आणवेह । अकारणे संतप्पइ राया, जओ न किंचि मे परलोयविरुद्धमणुचिट्टियमणेणं ! तओ राया 'अहो ! से महाणुभावय त्ति कलिऊण पणमिऊण तवस्सिजणं च कंचि वेलं पज्जुवासिय पविट्ठो नयरं । भवति, अपि च तपःसंपदा । ततोऽलम्-उद्वेगेनेति । राज्ञा भणितम्-भगवन् ! यावत् तेन महानुभावेन मम गेहे आहारग्रहणं न कृतम् , तावत् कथमुद्वेगोऽपैति ? । कुलपतिना भणितम्-वत्स ! इदानीं तस्य अविध्नेन यत् पारणकं भविष्यति, तदा तव गेहे आहारग्रहणं करिष्यतीति । ततः कुलपतिना शब्दायितः अग्निशर्मतापसः । स बहुमान हस्ते गृहीत्वा भणितश्चानेन-वत्स ! यत् त्वम्अकृतपारणको निर्गतो नरेन्द्रगेहात्, एतेन दृढं संतप्यते राजा । कल्यं चैतस्य अतीव शीर्षवेदना आसीत् , अतो वेदनापरवशेन न त्वं प्रत्यर्षित इति; नैपोऽपराध्यति । भणित चानेन ‘यावद् मम गेहे अग्निशमतापसेन आहारग्रहणं न कृतं, न तावत् मम उद्धगोडपैति' । अत इदानीं संप्राप्तपारणककालेन भवताऽविघ्नेन मम वचनाद् नरेन्द्रबहुमानतश्च एतस्य गेहे पारणकं कर्तव्यमिति । अग्निशर्मतापसेन भणितम्-भगवन् ! यद् यूयम्-आज्ञापयत । अकारणे संतप्यते राजा, रतो न किंचिद् मम परलोकविरुद्धमनुष्ठितमनेन ।
१ पडियग्गिओ क
Jain Educatio
n
al
For Private & Personal Use Only
Kallinelibrary.org