SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ पढमो भवो समराइच्च कहा ॥२५॥ ॥२५॥ COM ण्णस्स, असमिक्खियकारिणो, असरिसजणसरिसायरणनिरयस्स संबन्धिणा निव्वेएण तावसो संवुत्तो । एयस्स पवन्नुत्तमवयस्स वि तं मए असरिसजणायरणं न परिचत्तं ति दनधिग्गो म्हि । कुलबहणा भणिय-वच्छ ! जइ एवं, ता अलं संतप्पिएणं, किं कारणं । जइ तुह संबन्धिणा कारणेण तावसो संवुत्तो, ता तुम चेव इमस्स धम्मपवत्तगो कल्लाणमित्तो तिः किमुव्विग्गो सि ? । न यावि एहि तुह परलोयभीरुणो, अहिगयधम्मसत्थस्स किंपि असज्जणायरणं संभावेमि । किं वा से कयमियाणि निवेएहि मे। राइणा भणियं -भयवं ! इयाणि ताव एवं उवणिमन्तिऊण मासपारणयपविट्ठस्स सीसवेयणाभिभूएण पमायओ अणि उत्तपरियणेणं आहारन्तरायकरणेणं कयं से धम्मन्तरायं ति । कुलवइणा भणियं-वच्छ ! जं किंचि एयं, न तुम एत्थ अवरज्झसि । न तिब्बवेयणाभिभूया पुरिसा कज्जमकज्ज वा वियाणन्ति । न य तस्स आहारन्तरायकरणेणं धम्मन्तरायं हवइ, अवि य तवसंपया । ता अलमुब्वेगेणं ति । राइणा भणियंभय ! जाव तेण महाणुभावे मम गेहे आहारगहण न कयं, ताव कहमुम्वेवो अवेइ ? । कुलवइणा भणियं-वच्छ ! इयाणि से अविततः शृणु । एषोऽग्निशर्मतापसः प्रथममेव मम मन्दपुण्यस्य, असमीक्षितकारिणः असदृशजनसदृशाचरणनिरतस्य संबन्धिना निदेन तापसः संवृत्तः ! एतस्य प्रपन्नोत्तमव्रतस्याऽपि तद् मया असदृशजनाचरणं न परित्यक्तमिति दृढम् उद्विग्नोऽस्मि । कुलपतिना भणितम्-वत्स ! यद्येवम् , ततोऽलं संतप्तेन, किं कारणं । यदि तव संबन्धिना कारणेन तापसः संवृत्तः, ततस्त्वमेव अस्य धर्मप्रवर्तकः कल्याणमित्रम्-इति, किम्-उद्विग्नोऽसि ? न चाऽपि इदानीं तव परलोकभीरोः, अधिगतधर्मशास्त्रस्य किमपि असज्जनाचरणं संभावयामि । किं वा तत् कृतमिदानी निवेदय मे । राज्ञा भणितम्-भगवन् ! इदानीं तावद् एतम्-उपनिमन्त्र्य मासपारणकप्रविष्टस्य शीर्षवेदनाऽभिभूतेन प्रमादतोऽनियुक्तपरिजनेन आहारान्तरायकरणेन कृतस्तस्य धर्मान्तराय इति । कुलपतिना भणितम्-वत्स ! यत् किंचिद् एतत् , न त्वम्-अत्र अपराध्यसि । न तीव्रवेदनाभिभूताः पुरुषाः कार्यमकार्य वा विजानन्ति । न च तस्य आहारान्तरायकरणेन धर्मान्तरायो सम०३ मान ७Educat For Private & Personal Use Only inelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy