SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ॥२४॥ 6 समराइच-४ वणं । दिवा य तेण कुलवइप्पमुहा बहवे तावसा, लजा-विणओणयउत्तिमङ्गेण पणमिया य णेणं विहिणा । अहिणन्दिओ य आसीकहा साए कुलवइप्पमुहेहिं सव्वतावसे हिं । 'उबविससु महाराय ! सागयं ते' भणिो य कुलवइणा । तओ राया अवणयउत्तिमङ्गो, सविसेस लज्जामन्थरो, विमुक्कदीइनीसासं उवविट्ठो कुलवइस्स पुरओ । तं च तहा विचित्तं रायाणं दट्टणं भणियमणेणं-वच्छ ! उबिग्गो ॥२४॥ विय लक्खीयसि, ता कहेहि मे उव्वेयकारण, जइ अकहणीयं न होइ । राइणा भणियं-अस्थि भगवओ वि नाम अकहणीयं । अन्नं ५ च-अकहणी यवत्थुविसउब्बिग्गस्स न जुत्तं तवोवणागमणं । कुलवइणा भणियं-साहु वच्छ ! साहु, उचिओ ते विवेगो, ता किं-उव्वेयकारणं ति ? । राइणा भणिय-भगवओ आण त्ति करिय कहीयइ अन्नहा कहं ईइस निसंसचरियं कहिउं पारियइ ? । कुलवइणा भणियं वच्छ ! सव्यस्स जणणीभूओ खु होइ तवस्सिजणो । तओ का तं पइ लज्ज त्ति । ता कहेउ भवं, जेण मुणियवुत्तन्तो भविय केणइ उवाएणऽवणेमि तं उन्वेयं ति । राइणा भणिय-भय ! जइ एवं, ता सुणसु । एस अग्गिसम्मतावसो पढमं चेव मम मन्दपुविधिना । अभिनन्दितश्च आशिषा कुलपतिप्रमुखैः सर्वतापसैः । 'उपविश महाराज ! स्वागतं तव' भणितश्च कुलपतिना । ततो राजा अवनतोत्तमाङ्गः सविशेषलज्जामन्थरः, विमुक्तीर्घनिःश्वासम्-उपविष्टः कुलपतेः पुरतः । तं च तथा विचित्रं राजानं दृष्ट्वा भणितमनेन-वत्स ! उद्विग्न इव लक्ष्यसे, ततः कथय मम उद्वेगकारणम् , यदि अकथनीयं न भवति । राज्ञा भणितम्-अस्ति भगवतोऽपि नाम अकथनीयम् ? । अन्यच्च-अकथनीयवस्तुविषयोद्विग्नस्य न युक्तं तपोवनागमनम् । कुलपतिना भणितम्-साधु वत्स ! साधु, उचितस्ते विवेकः, ततः किम्-उद्वेगकारणम् ? इति । राज्ञा भणितम्-भगवत आज्ञा इति कृत्वा कथ्यते, अन्यथा कथम्-ईदृशं नृशंसचरितं कथयितुं पार्यते ? । कुलपतिना भणितम्-वत्स ! सर्वस्य जननीभूतः खलु भवति तपस्विजनः । ततः का तं प्रति लज्जा इति । तस्मात् कथयतु भवान् , येन ज्ञातवृत्तान्तो भूत्वा केनचिद् उपायेन अपनयामि तम्-उद्वेगमिति । राज्ञा भणितम्-भगवन् ! यद्येवम् , 64562-%2- 6 SECONOCEARCANCEL Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy