SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ पदमो भवो कहा ॥२३॥ & तारिसीए तवस्सिजणभत्तीए भयवओ पारणगं मुणेऊण सयं चेव दत्तावहाणो न होइ ? । अन्नं च-अईव भगवओ उवरि भत्तिबहुमाणो समराइच्च तस्स नरवइस्स, जेण कुलवइसमक्खं बहुयं सब्भूयगुणकित्तणं तेण कयं आसि । अग्गिसम्मतावसेण भणिय-आरोग्गं से हवउ गुरुयणपूयगस्स, किं मम आहारेणं ति । पडियन्नो मासोववासवयं ॥ इओ य राइणा गुणसेणेणं उवसन्तसीसवेयणेणं पुच्छिओ परियणो। अज्ज तस्स महातवस्सिस्स पारणगदियहो, तो सो आगओ, पूडओ वा केणइ न वत्ति? । तेहिं संलत्तं-महाराय ! आगओ आसि, ॥२३॥ किंतु तुह सीसवेयणाजणिअहियजसंतावपरिचत्तनिययकज्जवावारे परियणे न केणइ संपूइओ पुच्छिओ वा । अमुणियवुत्तन्तो य विचित्तं ते परियणमवलोइऊण कंचि कालं गमेऊण उब्धिग्गो विय निग्गओ रायगेहाओ ति । राइणा भणियं-अहो ! मे अहन्नया, चुक्को | वि महालाभस्स, संपत्तो य तवस्सिजणदेहपीडाकरण महन्तं अणत्यं ति । एवं विलविऊणं बिइयदियहे पहायसमए चेव गओ तबोभवति ।। अन्यच-अतीव भगवत उपरि मक्तिबहुमानः तस्य नरपतेः, येन कुलपतिसमक्षं बहुकं सद्भुतगुणकीर्तनं तेन कृतमासीत् । अग्निशम तापसेन भणितम्-आरोग्यं तस्य भवतु गुरुजनपूजकस्य, कि मम आहारेण इति प्रतिपन्नो मासोपवासवतम् । इतश्च राज्ञा गुणसेनेन उपशान्तशीर्षवेदनेन पृष्टः परिजनः । अद्य तस्य महातपस्विनः पारणकदिवसः, ततः स आगतः, पूजितो वा केनचिद् न वा ? इति । तैः संलपितम्-महाराज ! आगत आसीत् , किन्तु तव शीर्षवेदनाजनितहृदयसंतापपरित्यक्तनिजककार्थव्यापारे परिजने न संपूजितः, पृष्टो वा । अज्ञातवृत्तान्तश्च विचित्रं तव परिजनमवलोक्य कंचित् कालं गमयित्वा उद्विग्न इव निर्गतो राजगेहादिति । राज्ञा भणितम्-अहो ! मम अधन्यता, भ्रष्टोऽस्मि महालाभात् , संप्राप्तश्च तपस्विजनदेहपीडाकरणेन महान्तमनर्थमिति । एवं विलप्य द्वितीयदिवसे प्रभातसमये एव गतस्तपोवनम् । दृष्टाश्च तेन कुलपतिप्रमुखा बहवः तापसाः, लज्जा-विनयावनतोत्तमाङ्गेन प्रणताश्चानेन १ महालाहस्स क Jain Education remational For Private & Personal Use Only Www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy