________________
पमराइच्चकहा
॥२२॥
दुम्मणविमणं कन्नयन्तेउरं । वैतजद्विनिमियविच्छायमुहसोहा य पडिहारा, रन्नो वेयणाइसयसूयगा दुम्मणा मडहउँचुइया, परिचनिययवावारा विचित्ता सूयगारप्पमुहा निओगकारिणो त्ति । तओ सो अग्गिसम्मतावसो एवंविहे रायकुले कंचि वेलं गमेऊण वयमेणाविवि अकपडिवत्ती निग्गओ रायगेहाओ ति । निग्गन्तूण गओ तवोवणं, दिट्ठो य तावसेहिं, भणिओ य तेहिं- भयवं ! अपारगो विपरिमिलाणदेहो लक्खिज्जसि, ता किं न कथं पारणयं ? न पविट्ठो इयाणि तत्थ रन्नो गुणसेणस्स गेहं ? ति । अग्गसम्मता सेण भणियं पविट्ठो अहं नरिन्दगेहूं, किंतु सो नृणं अपडसरीरो राया, जओ उच्चिग्गपरियणं सव्वं चेव तं मए गेहमचलोइयं, तओ अहं तं तहाविहं दट्टमस हंतो लहुं चैव निग्गओ त्ति । तावसेहिं भणियं को संदेहो, दढमपडसरीरो राया, अन्नहा कह कपोलपत्रलेखम्, करतलप्रणामितम्लानवः नपङ्कजम्, उद्विग्नम् - अन्तःपुरम् । तथा विरक्तकन्दुकक्रीडम्, परित्यकचित्रकर्मव्यापारम् विरतगीत - नर्तनाऽऽरम्भम्, अपहरिततभूषणकलापम्, दुर्मनोविमनः कन्यकान्तःपुरम् । वेत्रयष्टिस्थापित- विच्छायमुखशोभाश्च प्रतीहाराः, राज्ञो वेदनातिशयसूचकाः, दुर्मनसो लघुकञ्चुकिनः परित्यक्तनिजकव्यापाराः विचित्रा: सूपकारप्रमुखा नियोगकारिण इति । ततः सोऽग्निशर्मा एवंविधे राजकुले कांचिद् वेलां गमयित्वा वचनमात्रेणाऽपि केनापि अकृतप्रतिपत्तिर्निगतो राजगेहादिति । निर्गत्य गतस्तपोवनम् दृष्टश्च तापसैः, भणितच तैः-भगवन्! अकृतपारण इव परिम्लानदेहो लक्ष्यसे, तस्मात् किं न कृतं पारणकम् ? न प्रविष्ट इदानीं तत्र राज्ञो गुणसेनस्य गेहम् ? इति । अग्निशर्मतापसेन भणितम् - प्रविष्टोऽहं नरेन्द्र गेहम्, किन्तु स नूनम् - अपटुशरीरो राजा, यत उद्विग्नपरिजनं सर्वमेव तद् मया गेहमवलोकितम्, ततोऽहं तत् तथाविधं द्रष्टुमसहमानः लब्बेव निर्गत इति । तापसैर्भणितम्–कः संदेहः, दृढम् - अपटुशरीरो राजा, अन्यथा कथं तादृइयां तपस्विजनभक्त्यां भगवतः पारणकं ज्ञात्वा स्वयमेव दत्तावधानो न
I
3
१ जेडि० क
Jain Educationational
For Private & Personal Use Only
पढमो भवो
॥२२॥
inelibrary.org