SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ उमराइच्चकहा ॥२१॥ ते जइ एवं निब्बन्धो, ता एवं पडिवन्ना ते पत्थणा । तओ राया पणमिऊण हरिसवस पुलइयङ्गो कंचि वेलं गमेऊण पविट्ठो नयरं । कया कुलवणो सपरिवारस्स भत्तिविभवाणुरूवा पूया । अइकन्तेसु य पञ्चसु दिणेसु पारणगदिवसे पढमं चैव पविद्वो अग्गिसम्मतावसो पारणनिमित्तं यगेति । तम य दियहे कहंचि राइणो गुण सेणस्स अतीव सीमवेयणा समुपपन्ना । तओ आउलीहूयं सव्वं चैव रायउलं, पविट्ठा य तत्थ वेज्जसत्थविसारया वेज्जा, उग्गाहेन्ति नाणा विहाओ चिगिच्छासंहियाओ, पीसिज्जन्ति बहुविहाई ओसहाई, दिज्जन्ति सिंरखेयावहारिणो विचित्तरयणलेवा । किंकायन्त्रमूढा उवहसिय सुकबहस्स बुद्धिविहवा वि मन्तिणो । पत्थुयं पुरोहिएहिं मन्तगभिणाहुइयाणसारं सन्तिकम्मं । तहा मिलाणसुरहिमल्लदामसोहं, सुवण्णगवियलियङ्गरायं, बाहजलधोयकबोलपत्तलेहं, करयलपणामियपव्वायवयणपङ्कयं, उब्विग्गमन्तेउरं । तहा विरक्तकन्दुयकील, परिचत्तचित्तयम्मवावारं, विश्यगीयनच्चणारम्भं, अवहत्थिय भूसणकलावं, तस्मात् महाराज ! आगच्छतु तावत् स दिवस इति । राज्ञा भणितम् ! विघ्नं मुक्त्वा संगच्छन्ताम् | अग्निशर्मतापसेन भणितम्यदि एवं तव निर्बन्धः तस्माद् एवं प्रतिपन्ना तव प्रार्थना । ततो राजा प्रणम्य हर्षवशपुलकिताङ्गः कांचिद् वेलां गमयित्वा प्रविष्टो नगरम् । कृता कुलपतेः सपरिवारस्य भक्तिविभवानुरूपा पूजा । अतिक्रान्तेषु च पञ्चसु दिनेषु पारणकदिवसे प्रथममेव प्रविष्टोऽग्निशर्मतापसः पारणकनिमित्तं राजगेहमिति । तस्मिंश्च दिवसे कथंचिद् राज्ञो गुणसेनस्य अतीव शीर्षवेदना समुत्पन्ना । तत आकुलीभूतं सर्वमेव राजकुलम् । प्रविष्ठा च nararaara द्याः उद्ग्राहयन्ति नानाविधाः चिकित्सा संहिताः पिष्यन्ते बहुविधानि औषधानि दीयन्ते शिरः खेदापहारिणो विचित्ररत्नलेपाः । किंकर्तव्यमूढा उपहसितशुक्र - बृहस्पतिबुद्धिविभवा अपि मन्त्रिणः । प्रस्तुतं पुरोहितैः मन्त्रगर्भिताऽऽहुतिप्रदानसारं शान्तिकर्म । तथा म्लानसुरभिमाल्यदामशोभम्, सुवर्णका व्यविचलिताऽङ्गरागम्, बाष्पजलधौत१ सिरो क २ ० गन्धड्ढ० क । Jain Education national For Private & Personal Use Only पढमो भवो ॥२१॥ ainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy