SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ मराइच्च no s कहा ॥२०॥ oggiorno ते महाणुभावया । किंवा तपस्सिजणो पियं वज्जिय अन्नं भणिउं जाणइ ? | ने य मियङ्कबिम्बाओ अङ्गारखुट्टीओ पडन्ति । ता अलंपदमो भयो | एइणा । भय ! कया ते पारणगं भविस्सइ ? । अग्गिसम्मेण भणियं-महाराय ! पश्चर्हि दिणेहिं । राइणा भणिय-भयवं ! जइ ते नाईच उवरोहो, ता काययो मम गेहे पारणएणं पसाओ । विनाओ य मए कुलवइणो सयासाओ तुज्झ पइन्नाविसेसो, अओ अणागयं पत्थेमि त्ति । अग्गिसम्मेण भणिय-महाराय ! आगच्छउ ताव सो दियहो, को जाणइ अन्तरे किंपि भविस्सइ । अवि य ॥२०॥ पयं करेमि एण्हि एयं काऊण पुण इमं कल्लं । काहिमि को णु मन्नद, सुविणयतुल्लम्मि जियलोए ? ॥ अन्नं च महाराय ! धी जियलोयसहावो जहियं नेहाणुरायकलिया वि । जे पुचण्हे दिवा, ते अवरण्हे न दीसन्ति ॥ ता महाराय ! आगच्छउ ताव सो दियहो त्ति । राइणा भणियं-भयवं ! विग्धं मोत्तण संगच्छह । अग्गिसम्मतावसेण भणियंका तब महानुभावता, किं वा तपस्विजनः प्रियं बजयित्वा अन्य भणितुं जानाति । न च मृगाबिम्बाद अङ्गारवृष्टयः पतन्ति । तस्मात अलमेतेन । भगवन् ! कदा तब पारणकं भविष्यति ? अग्निशर्मणा भणितम्-महाराज ! पञ्चभिदिनः राज्ञा भणितम्-भगवन् ! यदि तव नातीव उपरोधः, तस्मात कर्तव्यो मम गेहे पारणकेन प्रसावः । विज्ञातश्च मया कुलपतेः सकाशात् तब प्रतिज्ञाविशेषः, अतोऽनागतं प्रार्थयामीति । अग्निशर्मणा मणितम्-महाराज ! आगच्छतु तावत् स दिवसः; को जानाति अन्तरे किमपि भविष्यति । अपि च एतत् करोगि इदानीं एतत् कृत्वा पुनरिदं कल्यम् । करिष्यामि, को नु मन्यते स्वप्नकतुल्ये जीवलोके ? ॥ अन्यच्च महाराज! धिग जीवलोकस्वभावम् , यत्र स्नेहानुरागकलिता अपि । ये पूर्वाह्न दृष्टाः तेऽपराहे न दृश्यन्ते ।। १ न हि क Jain Educa t ional For Private & Personal Use Only R ainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy