________________
समराइच्च
पढमो भवो
कहा
॥१९॥
॥१९॥
SORR
चोएइ य जो धम्मे जीवं विविहेण केणइ नएण । संसारचारयगय सो नणु कल्लाणमित्तो त्ति ।। तो राइणा कुमारवुत्तन्तं सुमरिऊण भणिय लज्जावणयवयणेण-भय ! कहं पुण तुम तेण तेलोकबन्धुभूए धम्मे चोइओ ? । अग्गिसम्मतावसेण भणिय-भो महासत्त ! नानाविहाओ, चोयणाओ, ता कहंचि निमित्तमेतेणं चेव चोइओ म्हि । तओ राइणा चिन्तियं । अहो ! से महाणुभावया, परिभवो वि याणेणोवयारचोयण त्ति गहिओ'। परपरिवायं च परिहरन्तो सुद्धसहावत्तणो न तं पि मन्नेइ ! अहो ! दारुणं अफज्ज मए पावक्रम्मेणाणुचिट्ठियं । ता कहेमि से अकज्जायरण कलकूदू सियं अप्पाणं । एवं चिन्ति ऊण जंपियमणेण-भयवं ! अहं सो महापात्र कम्मयारी तुह हिययसंतावयारी अगुण सेणो त्ति । अग्गिसम्मतावसेण भणियं-भो महाराय ! सागयं ते । कह तुम अगुणसेगो ? जेण तए पर पण्डजीवियमेत्तविहवो अहं ईइसिं तबविभूइं पावित्री त्ति । राइणा भणियं-अहो!
चोदसति च यो धर्भ जीवं विविधन केनचिद् नयेन । संसारचारकगतं स ननु कल्याणमित्रम् -इति ।। ___ततो राज्ञा कुमारवृत्तान्तं स्मृत्वा मणितं लजाबनवबढ़नेन-भगवन् ! कथं पुनस्त्वं तेन त्रैलोक्यबन्धुभूते धर्मे चोदितः ? । अग्निशर्मतापसेन भणितम्-भो महासत्त्व ! नानाविधातश्चोदनातः, तस्मात् कथंचिद् निमित्तमात्रेण एत चोदितोऽस्मि । प्रतो राज्ञा चिन्तितम् । अहो ! अस्य महानुभावता, परिभवोऽपि चानेन उपकारचोदनेति गृहीतः । परपरिवाद च परिहरन् शुद्धस्वभावत्वाद् न तमपि मन्यते । अहो ! दारुणमकार्य मया पापकर्मणाऽनुष्ठितम् । तस्मात् कथयामि तस्य अकार्याचरणकलङ्कषितमात्मानम् । एवं चिन्तरित्वा जल्पितमनेन-भगवन् ! अहं स महापापकर्मकारी तव हृदयसंतापकारी अगुणसेन इति । अग्निशमतापसेन मणितम्-भो महाराज ! स्वागतं तव । कथं त्वमगुणसेनः, येन त्वया परपिण्डजीवितमात्रविभवः अहं ईदृशीं तपोविभूतिं प्रापित इति । राज्ञा भणितम्-अहो !
१ परिहवे वि क । २ गहिया क । ३ णुडियं क । ४ संपाविओ क
RROROCER
Jain Educat
For Private & Personal Use Only
nelibrary.org