SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा ॥१८॥ Jain Education किंपि तहाविहं झाणं झायन्तो अग्गिसम्मतावसो त्ति । तओ राइणा हरिसवसपयट्टन्त पुलएण पणमिओ । तेण वि य आसीसाए सबहुमाणमेवाहिन्दिओ, 'सागयं ते' भगिऊण 'उवविसाहि' त्ति संलत्तो । उवविसिऊण सुहासणत्येण भणियं राइणा-भयवं ! किं ते इमस्स महादुकरस्स तवचरणवसायस्त कारणं ? । अग्गिसम्मतावसेण भणियं भो महासत्त ! दारिद्ददुक्खं, परपरिहयो, विरूवया, तहा महारायपुत्तो य गुणसेणो नाम कल्याण मित्तो त्ति । तओ संजायनियनामासंकेण भणियं राइणा - स्यवं ! चिट्ठउ ताव दारिद्ददुक्खाइयं ववसायकारणं, अह कहं पुण महारायत्तो गुणसेणो नाम कल्लाणमित्तोति । अग्गिसम्मतावसेण भणियं - महासत्त ! एवं कल्लाणमित्तो । सुण- जे होन्ति उत्तमनरा धम्मं सयमेव ते पत्रज्जन्ति । मज्झिमपयई संचोइया उन कयाइ वि जहन्ना || स राजा संभ्रान्तो गतः सहकार वीथिकाम् दृष्टश्च तेन पद्मासनोपविष्टः स्थिरवृतनयनयुगलः प्रशान्त विचित्रचित्तव्यापारः, किमपि तथाविधं ध्यानं ध्यायन् अनिशर्मतापस इति । ततो राज्ञा हर्पवशप्रवर्तमानपुलकेन प्रणतः । तेनाऽपि च आशिषा बहुमानमेव अभिनन्दितः, 'स्वागतं तव' णित्वा 'उपदिश' इति संलपितः । उपविश्य सुखासनस्थेन भणितं राज्ञा-भगवन्! किं तव अस्य महादुष्करस्य तपश्चरणव्यवसायस्य कारणम् ? | अग्निश्मतापसेन भणितम् - भो महासत्त्व ! दारिद्र्यदुःखम् परपरिभवः, विरूपता, तथा महाराजपुत्रश्च गुणसेनो नाम कल्याणमित्रम् इति । ततः संजातनिजनामाऽऽशङ्केन भणितं राज्ञा - भगवन् ! तिष्ठतु तावद् दारिद्र्यदुःखादिकं व्यवसाय कारणम्, अथ कथं पुनर्महाराजपुत्रो गुणसेनो नाम कल्याणमित्रम् - इति । अग्निशर्मतापसेन भणितम् - महासत्त्व ! एवं कल्याणमित्रम् | शृणु— भवन्ति उत्तम धर्म स्वयमेव ते प्रपद्यन्ते । मध्यमप्रकृतयः संचेोदितास्तु न कदाचिदपि जघन्याः || ational १ पयड पु० क For Private & Personal Use Only पढमो भवो ॥ १८॥ inelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy