SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा ॥१७॥ | दिवा य तेणं तत्थ बहवे तावसा कुलबई य । तओ संजायसंवेगेणं जहारिहमभिवन्दिया । उवविट्ठो कुलवइसमीवे, ठिओ य तेण सहापटमो भयो धम्मकहावाबारेण कंचि कालं । तओ भणिओ य णेण सविणयं पणमिऊण भयवं कुलवई । जहा करेहि मे पसायं सयलपरिवारपरिगओ मम गेहे आहारगहणेणं । कुलवइणा भणियं-वच्छ ! एवं । किं तु एगो अग्गिसम्मो नाम महातावसो, सो य न पइदियह भुञ्जइ, किंतु ॥१७॥ मासाओ मासाओ, तत्थ वि य पारणगदिवसे पढमपविट्ठो पढमगेहाओ चेव लाभे वा अलाभे वा नियत्तइ, न गेहन्तरमुवगच्छइ । तातं महातवस्सि मोत्तूण पडिवन्ना ते पत्थणा । राइणा भणिय-भगवं ! अणुगिहीओ म्हि । अह कहिं पुण सो महातावसो ? पेच्छामि गं ताव, करेमि तस्स दरिसणेण अप्पाणं विगयपावं । कुलबइणा भणियं-वच्छ ! एयाए सहयारवीहियाए हेहा झाणवरगओ चिट्टइ। तओ सो राया ससंभन्तो गओ सहयारवीहियं । दिडो य तेण पउमासणोवविट्ठो, थिरधरियनयणजुयलो, पसन्तविचित्तचित्तवावारो, शरीरप्रवृत्तिपरिज्ञाननिमित्तं प्रेषितौ । एवं श्रुत्वा सांप्रतं त्वं प्रमाणमिति । राज्ञा भणितम्-कुत्र स भगवान् कुलपतिः ? इति । ताभ्यां भणितम्-इतो नातिदूरे सुपरितोषनाम्नि तपोवने इति । ततश्च स राजा भक्ति-कौतुकाभ्यां गतस्तत् तपोवनमिति । दृष्टाश्च तेन तत्र बहवस्तापसाः, कुलपतिश्च । ततः संजातसंवेगेन यथामभिवन्दिताः । उपविष्टः कुलपतिसमीपे, स्थितश्च तेन सह धर्मकथाव्यापारेण कंचित् कालम् । ततो भणितश्चानेन सविनयं प्रणम्य भगवान् कुलपतिः । यथा कुरु मम प्रसाद सकलपरिवारपरिगतो मम गेहे आहारग्रहणेन । कुलपतिना भणितम्-वत्स ! एवम् । किन्तु एकोऽग्निशर्मा नाम महातापसः, स च न प्रतिदिवसं भुङ्क्ते, किन्तु मासाद् मासात् , तत्राऽपि च पारणकदिवसे प्रथमप्रविष्टप्रथमगेहाद् एव लाभे वाऽलाभे' वा निवर्तते, न गेहान्तरमुपगच्छति । तस्मात् तं महातपस्विनं मुक्त्वा प्रतिपन्ना तब प्रार्थना । राज्ञा भणितम्-भगवन् ! अनुगृहीतोऽस्मि । अथ कुत्र पुनः स महातापसः ? प्रेक्षे तं तावत् , करोमि तस्य दर्शनेन आत्मानं विगतपापम् । कुलपतिना भणितम्-वत्स ! एतस्यां सहकारवीथिकायां अधस्ताद् ध्यानवरगतस्तिष्ठति । तत. Jain Educatic a tional For Private & Personal Use Only Mainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy