________________
समराइच्च
पढमो भवं
॥१६॥
॥१६॥
पुरिसाण मोहनिदासुत्ताण वि सिमिणय पित्र कहेइ । पुदि कयाण वियडं फलं च जो भागधेयाणं ।। तत्थ य जहाणुरूवं पउरजणं सम्माणेऊण विसज्जिएमु तेसु, विविहणाडय-च्छन्द-नट्टियाइणा मणहरेण विणोएण विगमि- | ऊण तं अहोरतं,बिइयदिवसम्मि य संपाइयसयलगोसकिञ्चो उचियवेलाए चेव निग्गओ वाहियालि । परिवाहिया य तेणं बहवे वल्हीय -तुरुक-बज्जराइया आसा । तजणियखेयावणनिमित्तं च उवविट्ठो वाहियालोतडनिवितु सहस्सम्बवणुजाणे । एत्थन्तरम्मि गहियनारङ्गकढिणया आगया दुवे तावसकुमारया। दिट्ठो य णेहि राया, अभिनन्दिओ य ससमयपसिद्धाए आसीसाए । अब्भुटाणासणपयाणाइणा उवयारेण बहुमनिया य राइणा । भणियं च णेहि-महाराय ! मुगिहीयनामधेएण अम्हे कुलवइणा भवओ चउरासमगुरुस्स, सुकयधम्माधम्मवक्त्थस्स सरीरपउत्तिपरियाणणनिमित्त पेसिया । एवं सोऊण संपयं तमं पमाणं ति । राइणा भणियं-कहिं सो भयवं कुलवइ ति । तेहिं भणियं-इओ नाइद्रे सुपरिओसनामे तवोवणे त्ति । तओ य सो राया भत्ति-कोउगेहिं गओ तं तवोवणं ति ।
पुरुषाणां मोहनिद्रासुप्तानामपि स्वप्नमिव कथर ति । पूर्व कृतानां विकट फलं च यो भागधे यानाम् ।। तत्र च यथानुरूपं पौरजनं समान्य, विसर्जितेषु तेषु विविधनाटक-च्छन्द-नर्तिता दिना मनोहरेण विनोदेन विगम्य तद् अहोरात्रम् , द्वितीयदिवसे च संपादितसकलगोस (प्रभात) कृत्यः उचितबेलायां चैव निर्गतो वाह्यालिम् । परिवाहिताश्च तेन बहवो बाल्हीक-तुरुष्कबजरादिका अश्वाः । तज्जनितखेदापनयननिमित्तं च उपविष्टो वाह्य लीत-निविष्टे सहस्रामवनोद्याने । अत्रान्तरे गृहीतनारङ्गकठिनको आगतौ द्वौ तापसकुमारको। दृष्टश्च आभ्यां राजा, अभिनन्दितश्च स्वसमयप्रसिद्धथा आशिषा । अयुत्थानासनप्रदानादिनोपचारेण बहुमानितौ च राज्ञा । भणितं चाभ्याम्-महाराज ! सुविहितनामधेयेन आवां कुलपतिना भवतः चतुराश्रमगुरोः सुकृतधर्माऽधर्मव्यवस्थस्य
अश्वक्रीइनस्थानम् ।
ASIAS
Jain Educatikational
For Private & Personal Use Only
ainelibrary.org