SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा ॥१५॥ इओ पुण्णचन्दो राया कुमारगुण सेणं कयदारपरिग्गहं रज्जे अभिसिञ्चिऊण सह कुमुइणीए देवीए तवोवणवासी जाओ। सो य कुमारगुण सेणो अणेय सामन्तपणिवइयचलणजुयलो, निज्जियनियमण्डलाहियाणेगमण्डलो, दसदिसि विसट्टनिम्मलविस्सुयजसो, धम्म-त्थ- कामलक्खणतिवग्गसंपायणरओ महाराया संवृत्तो त्ति । अम्नया य कालकमेणेव जहासुहं सयलजण सलाहणिज्जं सह वसंतसेणार महादेवीए रज्जसोक्खं अणुहवन्तो आगओ वसन्तउरं, पविट्ठो य महामङ्गलोवयारेणं, पूजिओ य पउरेर्हि, गओ समं तेर्हि पाउसलीलावलम्बि सोहियं विमाणच्छन्दयं नाम पासायं । जत्थ मेहदुद्दिणच्छायाणुवारिणीओ बहलकालागरुधूमसंतईओ, सोयामfits for विहायन्ति रणावलीओ, जलधाराओ त्रिव दीसंति मुत्तावलीओ, बलायापन्तियाओ विव विहायन्ति चमरपन्तियाओ, इन्दाउदच्छायावहारिणीओ पलम्बियाओ पट्टसूयमालाओ, गन्धोयगावसेयसुरभिगन्धा भूमिभागा, रुण्टन्तमहुयरकुलाउलावण्णा पुप्फोवयारा । किंबहुना जंपिणं ? इतच पूर्णचन्द्रो राजा कुमारगुणसेनं कृतदारपरिग्रहं राज्येऽभिषिच्य सह कुमुदिन्या देव्या तपोवनवासी जातः । स च कुमारगु णसेनोऽनेकसामन्तप्रणिपतितचरणयुगलः निर्जितनिजमण्डलाधिकानेकमण्डलः दशदिशि विकसितनिर्मलविश्रुतयशाः, धर्मार्थ- कामलक्षण त्रिवर्गसंपादनरतो महाराजः संवृत्त इति । अन्यदा च कालक्रमेणैव यथासुखं सकलजनश्लाघनीयं सह वसन्तसेनया महादेव्या राज्यसौख्यमनुभवन् आगतो वसन्तपुरम्, प्रविष्टश्च महामङ्गलोपचारेण, पूजितश्च पौरैः, गतः समं तैः प्रावृड्लीलावलम्बिशोभितं विमानच्छन्दकं नाम प्रासादम् । यत्र मेघदुर्दिनच्छायानुकारिण्यो बहलकालागुरुभूमसंततयः, सौदामिन्य इव विभान्ति रत्नावलयः, जलधारा इव दृश्यन्ते मुक्तावल्यः, बलाकापङ्गक्तय इव विभान्ति चामरपक्तिकाः, इन्द्रायुधच्छायापहारिण्यः प्रलम्बिताः पट्टांशुकमालाः, गन्धोदकावसेकसुरभि - गन्धा भूमिभागाः, रटन्मधुकरकुलाकुलावतीर्णाः पुष्पोपचाराः । किं बहुना जल्पितेन ? Jain Educatiational For Private & Personal Use Only पढमो भ ॥१५॥ inelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy