SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ समराइच्च- पढमो भर कहा ४ ॥१४॥ को अन्नो एयस्स उचिओ त्ति । तओ अइकन्तेसु कइवयदिणेसु संसिऊण य सवित्थरं निययमायारं,पसत्थे तिहि-करण-मुहुत्त-जोग- लग्गे दिन्ना से तावसदिक्खा । महापरिभवजणियवेरग्गाइसयभाविएण याणेण तम्मि चेव दिक्खादिवसे सयलतावसलोयपरियरियगुरुसमक्खं कया महापइन्ना । जहा-जावज्जीवं मए मासाओ मासाओ चैव भोत्तव्यं, पारणगदिवसे य पढमपविटेणं पढमगेहाओ चेव लाभे वा अलाभे वा नियनियध्वं, न गेहन्तरमभिगन्तव्वं ति । एवं च कयपइन्नस्स तस्स, जहाकयं पइन्नमणुपालिन्तस्स अइक्कन्ता बहवे पुचलक्खा । तवोवणासनवसन्तउरनिवासिणो य लोयस्स गुणराइणो जाओ तं पइ अईव भत्तिबहुमायो । अहो ! अयं महातवस्सी इहलोयनिप्पिवासो, सरीरे वि दढमप्पडिबद्धो, एयस्स सफलं जीवियं ति । भणियं च-- जणपक्खवायबहुमाणिणा वि जत्तो गुणेसु कायव्यो । आवजन्ति गुणा खलु अबुहं पि जणं अमच्छरियं ॥ एतस्य व्रतविशेषस्य, तस्मात् कुरु मम एतद्बतप्रदानेन अनुग्रहमिति । ऋषिणा भणितम्-वत्स ! वैराग्यमार्गानुगतस्त्वमिति करोमि अनुग्रहम् , कोऽन्य एतस्य उचित इति । ततोऽतिक्रान्तेषु कतिपयदिनेषु शंसित्वा च सविस्तरं निजकमाचारम् , प्रशस्ते तिथि-करणमुहूर्त-योग-लग्ने दत्ता तस्य तापसदीक्षा । महापरिभवजनितवैराग्यातिशयभावितेन चानेन तस्मिन्नेव दीक्षादिवसे सकलतापसलोकपरिकरितगुरुसमक्ष कृता महाप्रतिज्ञा । यथा--यावज्जीवं मया मासाद् मासाद् एव भोक्तव्यम् , पारणकदिवसे च प्रथमप्रविष्टेन प्रथमगेहाद् एव लाभे वाऽलाभ वा निवर्तितव्यम् , न गेहान्तरमभिगन्तव्यमिति । एवं च कृतप्रतिज्ञस्य तस्य यथाकृतां प्रतिज्ञामनुपालयतोऽ तिक्रान्तानि बहूनि पूर्वलक्षाणि । तपोवनासन्नवसन्तपुरनिवासिनश्च लोकस्य गुणरागिणो जातस्तं प्रति अतीव भक्ति-बहुमानः अहो ! अयं महातपस्वी इहलोकनिष्पिपासः, शरीरेऽपि दृढमप्रतिबद्धः, एतस्य सफलं जीवितमिति । भणितं च जनपक्षपातबहुमानिनाऽपि यत्नो गुणेषु कर्तव्यः । आवर्जयन्ति गुणाः खलु अबुधमपि जनममात्सर्यम् ।। Jain Education ational For Private & Personal Use Only Albelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy