________________
SS
पदमो
समराइच्चकहा
॥१३॥
वयणपुरस्सरं 'अहो ! आसणं आसणं' ति भणमाणेणं बहुमनिओ। तो उडयङ्गणनिसेवितावसकुमारोवणीए इसिणा य 'उवविससु एत्थ' ति भणिओ सविणयं उबविट्ठो विट्ठरे त्ति । पुच्छि भो य इसिणा-'कुओ भवं आगओ?' ति । तओ तेण सवित्थरो निवेइओ से अत्तणो वुत्तन्तो । भणिओ य इसिणा-वच्छ ! पुवकयकम्मपरिणइवसेणं एवं परिकिलेसभाइणो जीवा हवन्ति । ता नरिन्दावमाणपीडियाणं, दारिद्ददुक्खपरिभूयाणं, दोहग्ग-कलकदूमियाणं, इट्टजणविओगदहणतत्ताण य एयं परं इह-परलोयमुहावहं परमनिब्बुइट्ठाणं ति । एत्थ
पेच्छन्ति न सङ्गकयं दुक्खं अवमाणणं च लोगाओ। दोग्गइपडणं च तहा वणवासी सबहा धना ॥ एवमणुसासिएण भणियं अग्गिसम्मेणं-भगवं ! एवमेयं, न संदेहो त्ति । तो जइ भयवओ ममोवरि अणुकम्पा, उचिओ वा अहं एयस्स वय विसेसस्स, ता करेह मे एयवयप्पयाणेणाणुग्गहं ति । इसिणा भणिय-वच्छ ! वेरग्गमग्गाणुगओ तुम ति करेमि अणुग्गहं, इति भणता प्रणतस्तेन । तेनाऽपि च ते तथा प्रेक्ष्य अतिथिबहुमानकरणलालसेन ध्यानयोग प्रमुच्य स्वागतबचनपुरस्सरम् 'अहो ! आसनम् आसनम्' इति भणता बहुमानितः । तत उटजाङ्गणनिषेवितापसकुमारोपनीते ऋषिगा च 'उपविश अत्र' इति भणितः सदिनयम् उपविष्टो विष्टरे इति । पृष्ट ऋषिणा-'कुतो भवान् आगतः' ? इति । ततस्तेन सविस्तरो निवेदितस्तस्य आत्मनो वृत्तान्तः । भणितश्च ऋषिणा-वत्स ! पूर्वकृतकर्मपरिणतिवशेनैवं परिक्लेशभाजिनो जीवा भवन्ति । तस्माद् नरेन्द्रापमानपीडितानाम् , दारिद्रयदुःखपरिभूतानाम् , दौर्भाग्य-कलङ्कदूनानाम् , इष्टजनवियोगदहनतप्तानां चैतत् परं इह-परलोकसुखावह परमनिर्वृतिस्थानमिति । अत्र
प्रेक्षन्ते न संगकृतं दुःखम् , अवमाननं च लोकात् । दुर्गतिपतनं च तथा वनवासिनः सर्वथा धन्याः ॥ एवमनुशासितेन भणितमग्निशर्मणा-भगवन् ! एवमेतत् , न संदेह इति । तस्माद् यदि भगवतो ममोपरि अनुकम्पा, उचितो वा अहं
सम०२
Je
V
Educatio
For Private & Personal Use Only
n ational
inelibrary.org