________________
पढमो भवो
मराइच्च-5 कहा
॥१२॥
साहियवियड पेरन्तं, तावसजणजणियहिययपरिओसं सुपरिओसं नाम तवोवणं ति।
संपाविऊण य तओ दीहद्धाणपरिखेइयसरीरो । वीसमिऊण मुहत्तं तवोवणं अह पविहो सो ॥ दिट्ठो य तेण वक्कल-वियडजडा-ऽजिण-तिण्डधारी य । भूइरयकयतिपुण्डो आसन्नकमण्डलू सोमो ॥ भिसियाए सुहनिसण्णो कयली हरयन्तरम्मि झाणगओ । परिवत्तेन्तो दाहिणकरेण रुद्दक्खमालं ति ॥ मन्तक्खरजवणेण य ईसि वियलन्तकण्ठउठउडो। नासाए निमियदिट्ठी विणिवारियसेसवावारो॥
अयसिमयजोगपट्टयपमाणसंगयकयासणविसेसो । तावसकुलप्पहाणो अज्जवकोडिण्णनामो ति ।। पिच्छि ऊण य हरिसवसुल्लसियरोमश्वेणं, धरणिनिमियजाणुकरयलेणं, उत्तिमङ्गेणं पुणो पुणो पहयखिइतलेण 'अहो ! धन्नो, अहो! धन्नो' त्ति भणमाणेणं पण मिओ तेणं । तेण वि य तंतहा पेच्छि ऊण अतिहिबहमाणकरणलालसेण जाणजोगं पमोत्तणं सागयविकटपर्यन्तम् , तापसजनजनितहृदयपरितोषं सुपरितोषं नाम तपोवनमिति ।
संप्राय च ततो दीर्घाध्वपरिखेदितशरीरः । विश्रम्य मुहूतं तपोवनमथ प्रविष्टः सः ॥ दृष्टश्च तेन वल्कल-विकटजटा-ऽजिन-
त्रिधारी च । भूतिर जस्कृतत्रिपुण्डः आसन्नकमण्डलुः सोमः ॥ वृषिकायां (कुशासने ) सुखनिषण्णः कदलीगृहान्तरे ध्यानगतः । परिवर्तयन् दक्षिणकरेण रुद्राक्षमालामिति ।। मन्त्राक्षरजपनेन च ईषद् विचलत्कण्ठोष्ठपुटः । नासायां स्थापितदृष्टिः विनिवारितशेषव्यापारः ।
अतसीमययोगपट्टकप्रमाणसंगतकृतासनविरे.पः । तापसकुलप्रधानः आजवकौण्डिन्यनामेति ।। प्रेक्ष्य च हर्षवशोल्लसितरोमाञ्चेन, धरणीस्थापितजानुकरतलेन, उत्तमाङ्गेन पुनः पुनः प्रहतक्षितितलेन 'अहो ! धन्यः, अहो! धन्यः'
CCESAMACHERECRUICE
1 पावनामाता
Jain Educatio
n
For Private & Personal use only
nelibrary.org