SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ उमराइच्च कहा ॥११॥ Jain Educatio ज्जन्तस्स तस्स वेरग्गभावणा जाया । चिन्तियं च णेण ॥ बहुजणाधिकारया उवसणिज्जा य सव्वलोयस्स । पुर्विच अकयमुपुण्णा सहन्ति परपरिभवं पुरिसा || जइ ता न कओ धम्मो सप्पुरिसनिसेविओ अहन्नेणं । जम्मन्तरम्मि धणियं सुहावहो मूढहियपणं ॥ for पि फलविवागं उगं ठुट्टणमकयपुण्णाणं । परलोयबन्धुभूयं करेमि मुणिसेवियं धम्मं ॥ जम्मन्तरे विजेणं पावेमि न एरिसं महाभीमं । सयलजणोहसणिज्जं विडम्बणं दुज्जणजणाओ || एवं च चिन्तिय पवनवेरग्गमग्गो निग्गओ नयराओ । पत्तो य मासमेत्तेण कालेण तव्विसमसन्धिसंठियं, बउल- चम्पगासोग - पुन्नाग- नागाउलं, पसन्तमय - मया हिवपमुहविरुद्धसावयगणं, सुरहिहविगन्धगन्भिणुद्दामधूनपडलं, विमलसलिलगिरिणईआरोपितमहाराजशब्दम्, बहुशो राजमार्गे सुत्वरितत्वरितं हिण्डयति । एवं च प्रतिदिनं कृतान्तेनेव तेन कदर्थ्यमानस्य तस्य वैराग्यभावना जाता । चिन्तितं चानेन - बहुजनधिकारता उपहसनीयाश्च सर्वलोकस्य । पूर्वमकृतसुपुण्याः सहन्ते परपरिभवं पुरुषः । यः तावद् न कृतो धर्मः सुपुरुपनिषेवितोऽधन्येन । जन्मान्तरे गाढं सुखावहो मृढहृदयेन || इदानीमपि फलविपाकमु दृष्ट्वाऽकृतपुण्यानाम् । परलोकबन्धुभूतं करोमि मुनिसेवितं धर्मम् ॥ जन्मान्तरेऽपि येन प्राप्तोसि नैतादृशीं महाभीमाम् । सकलजनोपहसनीयां बिडम्बनां दुर्जनजनात् ॥ एवं च चिन्तयित्वा प्रपन्नवैराग्यमार्गो निर्गतो नगरात् प्राप्तश्च मासमात्रेण कालेन तद्विषयसंधिसंस्थितम्, बकुल- चम्पकाशोकपुन्नाग-नागाकुलम्, प्रशान्तमृग- मृगाधिपप्रमुखविरुद्धश्वापद्गणम्, सुरभिहविर्गन्धगर्भितोदाम धूमपटलम् विमलसलिलगिरिनदीप्रसाधि national For Private & Personal Use Only पढमो भवो ॥११॥ nelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy