________________
R
पढमोभवो
मराइच्चकहा
॥१०॥
॥१०॥
ताण य सुओ कुमारो गुण सेणो नीम गुणगणाइण्णो । बालत्तणो वंतरसुरो ब्ध केलिप्पिो , णवर-॥ तम्मि य नयरे अतीव सयलजणबहुमओ, धम्मसत्यसंघायपाढओ, लोगववहार-नीइकुसलो, अप्पारम्भ-परिग्गहो, जन्नदत्तो नाम पुरोहिओ त्ति । तस्स य सोमदेवागब्भसंभूओ, महल्लतिकोणुत्तिमङ्गो, आपिङ्गलबट्टलोयणो, ठाणमेत्तोबलक्खियचिविडनासो, बिलमेत्तकण्णसनो, विजियदन्तच्छयमहल्लदसणो, बंकसुदीहरसिरोहरो विसमपरिहस्सबाहुजुयलो, अइमडहवच्छत्थलो, कविसमलम्बोयरो, एकपासुन्नयमहरूलवियडकडियडो, विसमपइडिऊरुजुयलो, परिथूलकढिणहस्सजङ्घो, विसमवित्थिण्णचलणो, हुयवहसिहाजालपिङ्गकेसो, अग्गिसम्मो नाम पुत्तो त्ति । तं च कोउहल्लेण कुमारगुणसेणो पहयपडपडह-मुइङ्ग-वंस-कंसा-लयप्पहाणेण महया तूरेण नयरजणमज्झे सहत्थतालं हसन्तो नचावेइ, रासहम्मि आरोवियं, पहबहुडिम्भविन्दपरिवारियं, छित्तरमयधरियपोण्डरीयं, मणहरुत्तालवजन्तडिण्डिम, आरोवियमहारायसई, बहुसो रायमग्गे सुतुरियतुरियं हिण्डावेइ । एवं च पइदिणं कयन्तेणेव तेण कयत्थि
तयोश्च सुतः कुमारो गुणसेनो नाम गुणगणांकीर्णः । बालत्वतः व्यन्तरसुर इव केलिप्रियः, नबरम् ॥ ____ तस्मिंश्च नगरे अतीव सकलजनबहुमतः, धर्मशास्त्रसंघातपाठकः, लोकव्यवहार-नीतिकुशलः, अल्पारम्भ-परिग्रहो यज्ञदत्तो नाम पुरोहित इति । तस्य च सोमदेवागर्भसंभूतः, महात्रिकोणोत्तमाङ्गः, आपिङ्गलवृत्तलोचनः, स्थानमात्रोपलक्षितचिपिटनासः, बिलमात्रक
पज्ञः विजित इन्तच्छदमहादशनः, वक्रसुदीर्घशिरोधरः, विषमपरिह्रस्वबाहुयुगलः, अतिलघुवक्षःस्थलः, बक्रविषमलम्बोदरः, एकपाश्र्योनतमहाविकटकटीतटः, विषमप्रतिष्ठितोरुयुगलः, परिस्थूलकठिनहरखजङ्घः, विषमविस्तीर्णचरणः, हुतवहशिखाजालपिङ्गकेशः, अग्निशर्मा नाम पुत्र इति । तं च कुतूहलेन कुमारगुणसेन. प्रहतपटुपटह-मृङ्ग-वंश-कांस्यक-लयप्रधानेन महता तूर्येण नगरजनमध्ये सहस्तताल हसन् नर्तयति, रासमें आरोपितम् , प्रहष्टबहुडिम्भवृन्दपरिवारितम् , जीर्णशूर्पमयधृतपुण्डरीकम् , मनोहरोत्तालवाद्यमानडिण्डिमम् ,
Jain Educati
o
nal
For Private & Personal use only
Minelibrary.org