SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ पढमो भवो। द पढमो भवो राइच्चकहा ॥९॥ ॥९॥ अत्थि इहेब जम्बुद्दीवे दीवे, अवरविदेहे वा से, उत्तुंगधवलपागारमण्डियं, नलिणिवणसंछनपरिहासणाहं, सुविभत्ततियचउक्क-चच्चरं भवणेहिं जियसुरिन्दभवणसोहं खिइपइट्ठियं नाम नयरं । जत्थ विलयाउ कमलाई कोइलं कुवलयाई कलहंसे । वयणेहि जंपिएण य नयणेहि गईहि य जिणन्ति ।। जत्थ य नराण बसणं विज्जासु, जसम्मि निम्मले लोहो। पावेसु सया भीरुतणं, च धम्मम्मि धणबुद्धी ॥ तत्थ य राया संपुण्णमण्डलो मयकलङ्कपरिहीणो । जणमणनयणाणन्दो नामेणं पुण्णचन्दो त्ति ॥ अन्तेउरप्पहाणा देवी नामेण कुमुइणी तस्स । सइ वड्डियविसयसुहा इट्टा य रइ व्ध मयणस्स ॥ अस्ति इहैव जम्बूद्वीपे द्वीपे, अपरविदेहे वर्षे, उत्तुङ्गधवलप्राकारमण्डितम् , नलिनीवनसंछन्नपरिखासनाथम् , सुविभक्तत्रिक-चतुष्कचत्वरम् , भवनैर्जितसुरेन्द्रभवनशोभं क्षितिप्रतिष्ठितं नाम नगरम् । यत्र वनिताः कमलानि कोकिलां कुवलयानि कलहंसान् । बदनैः जल्पितेन च नयनैः गतिभिश्च जयन्ति । स्त्र च नराणां व्यसनं विद्यासु, यशसि निर्मले लोभः । पापेषु सदा भीरुत्वं च धर्म धनबुद्धिः ॥ तत्र च राजा संपूर्णमण्डलो मृग(मद)कलङ्कपरिहीणः । जनमनो-नयनानन्दो नाम्ना पूर्णचन्द्र इति ॥ अन्तःपुरप्रधाना देवी नाम्ना कुमुदिनी तस्य । सदा वर्धितविषयसुखा इष्टा च रतिरिव मदनस्य ॥ CECHASSAGES Jain Education tonal For Private & Personal Use Only W inelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy