________________
E
समराइच्च
कहा
॥८॥
%ERROREGAON
नगराइ-खिईपइटुं जयउर-कोसंवि-मुसम्मनयरं च । कायन्दी मायन्दी चम्पा ओझा य उज्जेणी ॥ गुणसेगस्सुववाओ सोहम्म-सणंकुमार-बम्भेसु । मुक्का-ऽऽणया-ऽऽरणेसुं गेवेज्जा-ऽणुत्तरेसुं च ॥ इयरस्स उ उववाओ विज्जुकुमारेसु होइ नायव्यो । सेसो अणन्तरो उण रयणाईसुं अहक्कमसो ॥ सागरमेगं पञ्च य नव-पण्णरसेव तह य अट्ठारा । वीसं तीसं तेत्तीसमेव पढमस्त देवेसु ॥ देवेसु सड़पलियं सागरतिय सत्त दस य सत्तरस । बाबीसं तेत्तीसं बीयस्स ठिई उ नरएसु"॥
एवमेयाओ चरियसंगहणिगाहाओ । संपयं एयासिं चेव गुरूवएसाणुसारेणं वित्थरेणं भावत्थो कहिज्जइनगरादि-क्षितिप्रतिष्ठम् , जयपुर-कौशाम्बी-सुशर्मनगरं च । काकन्दी माकन्दी चम्पा अयोध्या च उज्जयिनी ।। गुणसेनस्योपपातः, सौधर्म-सनत्कुमार-ब्रह्मेषु । शुक्रा-ऽऽरणेषु प्रैवेयकाऽनुत्तरेषु च ॥ इतरस्य च उपपातः विद्युत्कुमारेषु भवति ज्ञातव्यः । शेषोऽनन्तरः पुना रत्नादिषु यथाक्रमशः ।। सागरमेकं पञ्च च नव पञ्चदशैव तथा पाष्टादश । विंशतिः, त्रिंशत् , त्रयस्त्रिंशद् एव प्रथमस्य देवेषु ।। देवेषु सार्धपल्यम् , सागरत्रिक सप्त दश च सप्तदश । द्वाविंशतिः, त्रयस्त्रिंशद् द्वितीयस्य स्थितिस्तु नरकेषु" ।।
एवमेताः चरितसंग्रहणीगाथाः । सांप्रतवासां चैव गुरूपदेशानुसारेण विस्तरेण भावार्थः कथ्यते१ अद्धपलियं क
Jain Educatio
n
al
For Private & Personal Use Only
linelibrary.org
19