________________
समराइच्च
कहा
॥७॥
नवपुव्वभवनिबद्धं संवेगकरं च भव्यसत्ताणं । चरियं समराइच्चस्स ऽवन्तिरन्नो मुणह वोच्छं ॥ एत्थं बहुया उ भवा दोण्ह वि उवओगिणो न ते सव्वे । नवसु परोप्परजोगो जत्तो संखा इमा भणिया ॥ जह तेणेव भगवया गिरिसेणुवसग्गसहणपज्जन्ते । संजायकेवलेणं सिहं वेलंधर मुरस्स ।। मुणिचन्दस्स य रन्नो देवीण य नम्मयापहाणाणं । संखेवेण फुडत्थं अहमवि तं संपवक्खामि ॥ भगियं च पुवायरिएहिं"गुणसेण-अग्गिसम्मा सीहा-ऽऽणन्दा य तह पिया-उत्ता। सिहि-जालिणि मार-मुया धण-धणसिरिमो य पइ-भज्जा। जय-विजया य सहोयर धरणो लच्छी य तह पई-भज्जा । सेण-विसेणा पित्तिय-उत्ता जम्मम्मि सत्तमए ।
गुणचन्द-वाणमंतर समराइच्च गिरिसेगपाणो उ । एक्कस्स तओ मोक्खो बीयस्स अगन्तसंसारो ॥ तस्मात् प्रथमं धर्मगुणं प्रतीत्याहं चरितं प्रवक्ष्यामि । आराधके-तराणां गुण-दोषविभावनं परमम् ।। नवपूर्वभवनिबद्धं संवेगकरं च भव्यसत्त्वानाम् । चरितं समरादित्यस्य अवन्तीराजस्य शृणुत वक्ष्ये ॥ अत्र बहुकास्तु भवाः द्वयोरपि उपयोगिनो न ते सर्वे । नवसु परस्परयोगो यतः संख्या इयं भणिता ।। यथा तेनैव भगवता गिरिसेनोपसर्गसहनपर्यनो । संजातकेवलेन शिष्ट वेलंधरसुरस्य ।। मुनिचन्द्रस्य च राज्ञः देवीनां च नर्मदाप्रधानानाम् । संक्षेपेण स्फुटार्थम् , अहमपि तं संप्रवक्ष्यामि ।। भणितं च पूर्वाचाथ:"गुणसेन-अग्निशर्माणौ सिंहाऽऽनन्दौ च तथा पितृ-पुत्रौ । शिखि-जालिन्यो भातृ-सुते धन-धननियों च पति-भार्ये । जय-विजयौ च सहोदरौ धरणो लक्ष्मीश्च तथा पति-भार्ये । सेन-विसेनौ पितृव्य-पुत्रौ जन्मनि सप्तमके । गुणचन्द्र-वानव्यन्तरौ समरादित्यः गिरिसेनप्राणस्तु । एकस्य ततो मोक्षः द्वितीयस्य अनन्तसंसारः ॥
SCRECRRRRRRAM
Jain Education
Lional
For Private & Personal Use Only
Mehelibrary.org