SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा ॥६॥ मग्गेहिं, समतिण-मणि-मुत्त-लेड-कञ्चणेहिं सासयसिवसोक्खवद्धराएहिं धम्मसत्ययारेहि धम्मेण कुलपसूई धम्मेण य दिव्वरुवसंपत्ती । धम्मेण घणसमिद्धी धम्मेण सुवित्थडा कित्ती ॥ धम्मो मङ्गलमउलं भसहमउलं च सव्वदुक्खाणं । धम्मो बलमवि विउलं धम्मो ताणं च सरणं च ॥ किं जंपिएण बहुणा ? जं जं दीसह समत्थजियलोए । इन्दिय-मणाभिरामं तं तं धम्मफलं सव्वं ॥ भीमम्मि मरणकाले मोत्तृणं दुक्खसंवित्तं पि । अत्थं देहं सयणं धम्मो च्चिय होइ सुसहाओ || पावे य सुरलोयं तत्तो वि सुमाणुसत्तणं धम्मो । तत्तो दुक्खविमोक्खं सासयसोक्खं लहु मोक्खं || तं कुण जाणमाणो, जाणइ य सुणेइ जो उ मज्झत्थो । कुसलो य धम्मियाओ कहाउ सन्वन्तुभणियाओ || तापमं धम्मगुणं पडुच्च चरिये अहं पवक्खामि । आराहगे - यराणं गुणदोसविभावणं परमं ॥ तृणमणिमुक्ता-लेष्टु-क. चनैः शाश्वत शिव सौख्य बद्धरागैर्धर्मशास्त्रकारैः Jain Education ional - धर्मेण कुलप्रसूतिः, धर्मेण च दिव्यरूपसंप्राप्तिः । धर्मेण धनसमृद्धिः धर्मेण सुविस्तृता कीर्तिः || धर्मो मङ्गलम तुलम्, औषधमतुलं च सर्वदुःखानाम् । धर्मो बलमपि विपुलं धर्मः त्राणं च शरणं च ॥ किं जल्पितेन बहुना ? रद् दृश्यते समस्तजीवलोके । इन्द्रिय-मनोऽभिरामं तत् तद् धर्मफलं सर्वम् ।। भीमे मरणकाले मुक्त्वा दुःखसमर्जितमपि । अथ देहं स्वजनं, धर्मश्चैव भवति सुसहायः ॥ प्रापयति च सुरलोकम्, ततोऽपि सुमनुष्यत्वं धर्मः । ततो दुःखविमोक्षं शाश्वतसौख्यं लघु मोक्षम् || तं करोति जानन् जानाति च शृणोति यस्तु मध्यस्थः । कुशलश्च धार्मिकीः कथाः सर्वज्ञभणिताः || For Private & Personal Use Only भूमिया ॥६॥ elibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy